________________
अहन्महाजनविधिः
॥ ८१ ॥
अथ सप्तमपीठपूजनम- प्रथमं गणपति प्रति
ॐ गं गं गं नमो गणपतये स्वाहा ॥ इति मूल० ॥ ॐ नमो गणपतये सायुधाय सवाहनाय संपरिकराय गणपते इह० शेषं (पुंलिंग-एकवचनम् ) पूर्ववत् ॥९॥ मोदकनैवेद्यम् ॥ कार्तिकेयं प्रति
ॐ ब्लीं नमः कार्तिकेयाय स्वाहा ॥ इति मूल० ॥ ॐ नमः कार्तिकेयाय सायुधाय सवाहनाय सपरिकराय कार्तिकेय इह० शेषं पूर्ववत् ॥ पुलिं० एक० ॥२॥ क्षेत्रपालं प्रति
समर-डमर-संगमोदामराडम्बराडम्बलं बोलसविंशति-प्रौढबाहूपमाप्राप्तसाधिपालंकृतिः, निशितकठिनखड्गखइगांगजाकुन्तविस्फोटकोदंडकांडाछलियष्टिशूलोरु-चक्रक्रमभ्राजिहस्तावलिः। अतिघनजनजीवनपूर्णविस्तीर्ण-सद्वर्ण देहधुताबिधुदुभूतिभागभोगिहारोरुरत्नकछटासंगतिः,
मनुजदनुजकीकसोत्पन्नकेयूरताडङ्करम्योर्मिकास्फारशीर्षण्य-सिंहासनोल्लासभास्वत्तमः क्षेत्रपः ॥ ३॥ ॐ क्षांक्षी खू झै क्षौं नमः श्रीक्षेत्रपालाय कृष्णगौरकाञ्चनधूसरकपिलवर्णाय कालमेघ-मेघनाद-गिरिविदारण-आहलादन-प्रहलादन-खंजक-भीम - गोमुख - भूषण-दुरितविदारण-दुरितारि - प्रेतनाथ-प्रभृतिप्रसिद्धाभिधानाय विंशतिभुजादण्डाय बर्बरकेशाय जटाजूटमंडिताय वासुकीकृतजिनोपवीताय तक्षककृतमेखलाय शेषकृतहाराय नानायुधहस्ताय सिंहचर्मावरणाय प्रेतासनाय कुकुटवाहनाय त्रिलोचनाय आनन्दभैरवाद्यष्टभैरवपरिवृताय चतुःषष्टि
MACHCHECASSEMESNEAA5
द्वितीयदिने प्रातः करणीयः
www.jainelbrary.org
For Personal & Private Use Only
Jan Education International