SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अहन्महाजनविधिः ॥ ८१ ॥ अथ सप्तमपीठपूजनम- प्रथमं गणपति प्रति ॐ गं गं गं नमो गणपतये स्वाहा ॥ इति मूल० ॥ ॐ नमो गणपतये सायुधाय सवाहनाय संपरिकराय गणपते इह० शेषं (पुंलिंग-एकवचनम् ) पूर्ववत् ॥९॥ मोदकनैवेद्यम् ॥ कार्तिकेयं प्रति ॐ ब्लीं नमः कार्तिकेयाय स्वाहा ॥ इति मूल० ॥ ॐ नमः कार्तिकेयाय सायुधाय सवाहनाय सपरिकराय कार्तिकेय इह० शेषं पूर्ववत् ॥ पुलिं० एक० ॥२॥ क्षेत्रपालं प्रति समर-डमर-संगमोदामराडम्बराडम्बलं बोलसविंशति-प्रौढबाहूपमाप्राप्तसाधिपालंकृतिः, निशितकठिनखड्गखइगांगजाकुन्तविस्फोटकोदंडकांडाछलियष्टिशूलोरु-चक्रक्रमभ्राजिहस्तावलिः। अतिघनजनजीवनपूर्णविस्तीर्ण-सद्वर्ण देहधुताबिधुदुभूतिभागभोगिहारोरुरत्नकछटासंगतिः, मनुजदनुजकीकसोत्पन्नकेयूरताडङ्करम्योर्मिकास्फारशीर्षण्य-सिंहासनोल्लासभास्वत्तमः क्षेत्रपः ॥ ३॥ ॐ क्षांक्षी खू झै क्षौं नमः श्रीक्षेत्रपालाय कृष्णगौरकाञ्चनधूसरकपिलवर्णाय कालमेघ-मेघनाद-गिरिविदारण-आहलादन-प्रहलादन-खंजक-भीम - गोमुख - भूषण-दुरितविदारण-दुरितारि - प्रेतनाथ-प्रभृतिप्रसिद्धाभिधानाय विंशतिभुजादण्डाय बर्बरकेशाय जटाजूटमंडिताय वासुकीकृतजिनोपवीताय तक्षककृतमेखलाय शेषकृतहाराय नानायुधहस्ताय सिंहचर्मावरणाय प्रेतासनाय कुकुटवाहनाय त्रिलोचनाय आनन्दभैरवाद्यष्टभैरवपरिवृताय चतुःषष्टि MACHCHECASSEMESNEAA5 द्वितीयदिने प्रातः करणीयः www.jainelbrary.org For Personal & Private Use Only Jan Education International
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy