________________
अर्हन्महा जनविधिः
॥ ८२ ॥
योगिनी मध्यगताय श्रीक्षेत्रपालाय श्रीक्षेत्रपाल सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ पुंलिं० एक० ॥ ३ ॥ ॐ मं मं नमः पुरदेवाय स्वाहा । इति मूल० ॥ ॐ नमः पुरदेवाय सायुधाय सवाहनाय पुरदेव इह० शेषं पूर्ववत् ॥ पुंलिं० एक० ॥ ४ ॥ चतुर्णिकाय देवपूजनम् - भवनपतीन् प्रति प्रथमं आग्नेये—
असुर-नाग-सुपर्ण-विद्युदनि-द्वीपोदधि - दिकू - पवन - सनितरूपा दशविधा भवनपतयो निजनिजवर्णवस्त्रवाहनध्वजधराः सकलत्राः सायुधा सवाहनाः सपरिकरारा प्रभूत-भक्तयः इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु इदमध्ये पाद्यं बलिं चरुं गृह्णन्तु गृह्णन्तु स्वाहा, सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृह्णन्तु गृह्णन्तु गन्धं० पु०पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं० [सर्वोपचारान् गृह्णन्तु गृहूणन्तु, शान्ति कुर्वन्तु कुर्वन्तु, तुष्टिं पुष्टिं ऋद्धिं० वृद्धि० सर्वसमोहितानि यच्छन्तु यच्छन्तु साहा ॥ १ ॥ ५ ॥ व्यंतरान् प्रति नैर्ऋते
पिशाच-भूत-यक्ष-राक्षस - किन्नर - किंपुरुष - महोरग-गन्धर्व - अणपश्नि- पणपनि - ऋषिपाति - भूतपाति-क्रन्दिमहाक्रन्दि-कूष्मांड - पतगरूप ज्या निजनिन० इ६० शेषं पूर्ववत् ॥ २ ॥ ६ ॥ ज्योतिष्कान् प्रति — वायव्ये -- चन्द्र-सूर्य-ग्रह-नक्षत्र - तारारूपा ज्योतिषका निजनिज० शेषं पूर्ववत् ॥ ३ ॥ ७ ॥ वैमानिकान् प्रति ईशाने-सौधर्मेशान-सनत्कुमार-माहेन्द्र - ब्रह्म - लान्तक - शुक्र - सहस्रारानत - प्राणतारणाच्युत - कल्पभवाः
सुदर्शन- सुप्रभ
Jain Edu ternational
For Personal & Private Use Only
द्वितीयदिने
प्रातः
करणीयः
॥ ८२ ॥
inelibrary.org