________________
अर्हन्महापूजन विधिः
SANSARAKARSAAR
इति कुसुमाञ्जलिक्षेपः। तत:स्वामिन् जायेताखिललोकोऽभयरक्षो, नामोच्चारात्तीर्थकराणामनघानाम् ।
यत्तबिम्बे रक्षणकर्म व्यवसेयं, तत्र प्रायः श्लाध्यतमः स्याद् व्यवहारः ॥१॥ इति बिम्बे हां ही हूँ हौ हः रूपैः पञ्चशून्यैः पञ्चांग (ललाट-नयन-हृदय-सर्वा ग-पीठ) रक्षा गुरुभिः कार्या । पुनः शक्रस्तवः। ऊर्ध्वाधो० वृत्तेन धूपोत्क्षेपश्च.। पुनः कुसुमाञ्जलिं गृहीत्वा-(१८) बद्धनीतासुगं बद्धनीतासुगं, सानुकम्पाकरं सानुकम्पाकरम् ।
मुक्तसङ्घाश्रयं मुक्तसञ्जाश्रयं, प्रोतिनिर्यातनं प्रीतिनिर्यातनम् ॥१॥ सर्वदा दक्षणं पारमार्थे रतं, सर्वदा दक्षणं पारमार्थे स्तम् ।
निर्जराराधनं संवराभासनं, संवराभासनं निर्जराराधनम् ॥ २ ॥ तैजसं सङ्गतं सङ्गतं तैजसं, दैवतं बन्धुरं बन्धुरं दैवतम् ।
सत्तमं चागमाच्चागमात्सत्तमं साहसे कारणं कारणं साहसे ॥ ३ ॥ विश्वसाधारणं विश्वसाधारणं वीतसंवाहनं वीतसंवाहनम् ।
मुक्ति चंद्रार्जनं मुक्तिचंद्राजनं सारसंवाहनं सारसंवाहनम् ॥ ४ ॥
SAGARABARSAGARAABASS
प्रथमदिने मध्याहूने करणीयः
Jain Educ
a
tional
For Personal & Private Use Only
wajsinelibrary.org