SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अर्हन्महापूजन विधिः SANSARAKARSAAR इति कुसुमाञ्जलिक्षेपः। तत:स्वामिन् जायेताखिललोकोऽभयरक्षो, नामोच्चारात्तीर्थकराणामनघानाम् । यत्तबिम्बे रक्षणकर्म व्यवसेयं, तत्र प्रायः श्लाध्यतमः स्याद् व्यवहारः ॥१॥ इति बिम्बे हां ही हूँ हौ हः रूपैः पञ्चशून्यैः पञ्चांग (ललाट-नयन-हृदय-सर्वा ग-पीठ) रक्षा गुरुभिः कार्या । पुनः शक्रस्तवः। ऊर्ध्वाधो० वृत्तेन धूपोत्क्षेपश्च.। पुनः कुसुमाञ्जलिं गृहीत्वा-(१८) बद्धनीतासुगं बद्धनीतासुगं, सानुकम्पाकरं सानुकम्पाकरम् । मुक्तसङ्घाश्रयं मुक्तसञ्जाश्रयं, प्रोतिनिर्यातनं प्रीतिनिर्यातनम् ॥१॥ सर्वदा दक्षणं पारमार्थे रतं, सर्वदा दक्षणं पारमार्थे स्तम् । निर्जराराधनं संवराभासनं, संवराभासनं निर्जराराधनम् ॥ २ ॥ तैजसं सङ्गतं सङ्गतं तैजसं, दैवतं बन्धुरं बन्धुरं दैवतम् । सत्तमं चागमाच्चागमात्सत्तमं साहसे कारणं कारणं साहसे ॥ ३ ॥ विश्वसाधारणं विश्वसाधारणं वीतसंवाहनं वीतसंवाहनम् । मुक्ति चंद्रार्जनं मुक्तिचंद्राजनं सारसंवाहनं सारसंवाहनम् ॥ ४ ॥ SAGARABARSAGARAABASS प्रथमदिने मध्याहूने करणीयः Jain Educ a tional For Personal & Private Use Only wajsinelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy