SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अर्हन्महापूजनविधिः कामलाभासह पापरक्षाकरं, पापरक्षाकरं कामलाभासहम् । बाणचिद्वर्धनं पूरकार्याधरं पूरकार्याधरं बाणचिद्वर्धनम् ॥५॥ (चन्द्रानन०) अनेन कुसुमाञ्जलिः । ततःसंसारसंसारसुतारणाय, सन्तानसन्तानकतारणाय, देवाय देवायतितारणाय, नामोऽस्तु नामोस्तुतितारणाय ॥१॥ इति बिम्बस्य निरंछनकरणम् । पुनः शक्रस्तवः । ऊर्धाधो वृत्तेन धूपः । पुनः कुसुमां-(१९) सदातर्नु दयाकर दयाकरं सदातनुम् । विभावरं विसङ्गरं विसङ्गरं विभावरम् ॥१॥ निरञ्जनं निरञ्जनं कुपोषणं कुपोषणम् । सुराजितं सुराजितं धराधरं धराधरम् ॥२॥ जनं विहाय रञ्जनं कुलं वितन्य सङ्कलम् । भवं विजित्य सद्भवं जयं प्रतोप्य वै जयम् ॥३॥ घनं शिवं शिवं घनं चिरंतनं तनं चिरम् । कलावृतं वृतं कला भुवः समं समं भुवः ॥४॥ नमामि तं जिनेश्वरं सदाविहारिशासनम् । सुराधिनाथमानसे सदाविहारिशासनम् ॥५॥ (प्रमाणिका०) इति कुसुमाञ्जलिः ततो माल्यं गृहीत्वाप्रकटमानवमानवमंडलं, प्रगुणमानवमानवसङ्कुलम् । नमणिमानवमानवरं चिरं, जयति मानवमानवकौमुमम् ॥१॥ विधि प्रथमदि मध्याहूने करणीयः ॥ ७ ॥ Jain Education For Persona & Private Use Only
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy