SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अर्हन्महापूजनविधिः ।। ४८ ॥ RANASEXAAAAP इति बिम्बे माल्यारोपणम् । पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपः । पुनः कुसुमाञ्जलिं०-(२०) बहुशोकहरं बहुशोकहरं कलिकालमुदम् कलिकालमुदम् । हरिविक्रमणं हरिविक्रमणं स कलाभिमतं सकलाभिमतम् ॥१॥ कमलाक्षमलं विनयायतनं विनयायतनं कमलाक्षमलम् । परमातिशय वसुसंवलभं वसुसंवलभं परमातिशयम् ॥२॥ अतिपाटवपाटवलं जयिनं हतदानवदानवसुं सगुणम् । उपचारजवारजनाश्रयणं प्रतिमानवमानवरिष्टरुचम् ॥३॥ सरमं कृतमुक्तिविलासरमं भयदं भयमुक्तमिलाभयदम् । परमं बजनेत्रमिदं परमं भगवन्तमये प्रभुताभगवम् ॥ ४॥ भवभीतनरप्रमदाशरणं शरणं कुशलस्य मुनीशरणम् । शरणं प्रणमामि जिनं सदये सदये हृदि दीप्तमहागमकम् ॥ ५॥ (जगति.) इति कुसुमाञ्जलिः । ततःआशातना या किल देवदेव, मया त्वदर्चारचनेऽनुपक्ता । क्षमस्व तं नाथ कुरु प्रसाद, प्रायो नराः स्युः प्रचुरप्रमादाः ॥१॥ इति जिनविम्बस्यांजलिना बद्धेनापराधक्षामणम् । पुनः शक्र. ऊर्ध्वाः धूपः ।। पुनः कुसुमां०-(२१) करकलितपालनीयः कमनीयगुणैकनिधिमहाकरणः । करकलितपालनीयः स जयति जिनपतिरकर्मकृतकरणः॥१॥ RECEAE%AAAAAE प्रथमदिने मायाम करणीयः ॥४८॥ Jain Educat l aboral For Personal & Private Use Only library.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy