SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अईन्महाजनविधिः ॥ ४९ ॥ lamational विनयनयगुणनिधानं सदारतावर्जनं विसमवायम् । वन्दे जिनेश्वरमहं सदारतावर्जनं विसमवायम् ॥ २ ॥ जलतापवारणमहं नमामि सुखदं विशालवासचयम् । जलतापवारणमहं नमामि सुखदं विशालवासचयम् ॥ ३ ॥ शृंगारसमर्यादं यादः पतिवत् सदाप्यगाधं च । शृंगारसमर्यादं यादः पतिवन्दितं प्रणिपतामि ॥४॥ atrarati वन्दे परमेश्वरं सितश्लोकम् । उज्झितकलत्र पोतं वन्दे परमेश्वरं सितश्लोकम् ॥ ५ ॥ ( गीतयः ) इति सुकुमाञ्जलिः । ततो दीपं गृहीत्वा - नीरस्य तर्षहरणं ज्वलनस्य तापं तार्क्ष्यस्य गारुडमनं गतनोर्विभूषणम् । कुर्मो जिनेश्वर जगत्त्रयदीपरूप दीपोपदां तव पुरो व्यवहारहेतोः ॥ १ ॥ इति दीपपूजा । पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपः । पुनः कुसुमां ० - (२२) वनवासं वनवासं गुणहारिणहारिवपुषं वपुषम् । विजयानं विजयानं प्रभुं प्रभुं नमत नमत बलिनं बलिनम् ॥ १ ॥ सोमकलं सोमकलं पङ्के हितं पतिं पुण्ये पुण्ये । बहिर्मुख बहिर्मुखमहितं महितं परं परं धीरं धीरम् ॥ २ ॥ For Personal & Private Use Only ৬ प्रथमदिने मध्याहने करणीयः ॥ ४९ ॥ •elibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy