________________
अईन्महाजनविधिः
॥ ४९ ॥
lamational
विनयनयगुणनिधानं सदारतावर्जनं विसमवायम् । वन्दे जिनेश्वरमहं सदारतावर्जनं विसमवायम् ॥ २ ॥ जलतापवारणमहं नमामि सुखदं विशालवासचयम् । जलतापवारणमहं नमामि सुखदं विशालवासचयम् ॥ ३ ॥ शृंगारसमर्यादं यादः पतिवत् सदाप्यगाधं च । शृंगारसमर्यादं यादः पतिवन्दितं प्रणिपतामि ॥४॥ atrarati वन्दे परमेश्वरं सितश्लोकम् । उज्झितकलत्र पोतं वन्दे परमेश्वरं सितश्लोकम् ॥ ५ ॥ ( गीतयः )
इति सुकुमाञ्जलिः । ततो दीपं गृहीत्वा -
नीरस्य तर्षहरणं ज्वलनस्य तापं तार्क्ष्यस्य गारुडमनं गतनोर्विभूषणम् ।
कुर्मो जिनेश्वर जगत्त्रयदीपरूप दीपोपदां तव पुरो व्यवहारहेतोः ॥ १ ॥ इति दीपपूजा । पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपः । पुनः कुसुमां ० - (२२) वनवासं वनवासं गुणहारिणहारिवपुषं वपुषम् ।
विजयानं विजयानं प्रभुं प्रभुं नमत नमत बलिनं बलिनम् ॥ १ ॥
सोमकलं सोमकलं पङ्के हितं पतिं पुण्ये पुण्ये ।
बहिर्मुख बहिर्मुखमहितं महितं परं परं धीरं धीरम् ॥ २ ॥
For Personal & Private Use Only
৬
प्रथमदिने मध्याहने करणीयः
॥ ४९ ॥
•elibrary.org