SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ महन्महा जनविधिः 11 18 11 ॐॐ हंसः नमः श्रीमङ्गलाय दक्षिणदिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गल सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ३ ॥ बुधं प्रति प्रियंगु प्रख्यांगो गलदमलपीयूषनिकष - स्फुरद्वाणीत्राणीकृत सकलशास्त्रोपचयधीः । समस्तप्राप्तीनामनुपमविधानं शशिसुतः प्रभूतारातीनामुपनयतु भंगं स भगवान् ॥ ४ ॥ ॐ ऐं नमः श्रीबुधाय उत्तरदिगधीशाय हरितवस्त्राय कलहंसवाहनाय पुस्तकहस्ताय श्रीबुध सायुध सवाहन सपरिच्छद इ० शेषं पूर्ववत् ॥ ४ ॥ गुरुं प्रति - Jain Education International शास्त्रप्रस्तारसार प्रततमतिवितानाभिमा नातिमान- प्रागल्भ्यः शंभुजंभक्षयकरदिनकृविष्णुभिः पूज्यमानः । निःशेषास्वप्न जातिव्यतिकरपरमाधी तिहेतु बृहत्याः, कान्तः कान्तादिवृद्धि भवभयहरणः सर्वसंघस्य कुर्यात् ॥ ५ ॥ ॐ जीव जीव नमः श्रीगुरवे बृहतीपतये ईशानदिगधीशाय सर्वदेवाचार्याय सर्वग्रहबलवत्तराय कांचनवर्णाय पीतवस्त्राय पुस्तकहस्ताय श्रीहंसवाहनाय श्रीगुरो सायुध सवाहन सपरिच्छद इ६० शेषं पूर्ववत् ॥ ५ ॥ शुक्रं प्रति दयितसंवृतदानपराजित - प्रवरदेहि शरण्य हिरण्यद । दनुजपूज्य जयोशन सर्वदा, दयितसंवृतदानपराजित ॥ ६ ॥ For Personal & Private Use Only द्वितीयदिने प्रातः करणीयः || 08 || Unelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy