________________
महन्महा जनविधिः
11 18 11
ॐॐ
हंसः नमः श्रीमङ्गलाय दक्षिणदिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गल सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ३ ॥ बुधं प्रति
प्रियंगु प्रख्यांगो गलदमलपीयूषनिकष - स्फुरद्वाणीत्राणीकृत सकलशास्त्रोपचयधीः । समस्तप्राप्तीनामनुपमविधानं शशिसुतः प्रभूतारातीनामुपनयतु भंगं स भगवान् ॥ ४ ॥
ॐ ऐं नमः श्रीबुधाय उत्तरदिगधीशाय हरितवस्त्राय कलहंसवाहनाय पुस्तकहस्ताय श्रीबुध सायुध सवाहन सपरिच्छद इ० शेषं पूर्ववत् ॥ ४ ॥ गुरुं प्रति -
Jain Education International
शास्त्रप्रस्तारसार प्रततमतिवितानाभिमा नातिमान- प्रागल्भ्यः शंभुजंभक्षयकरदिनकृविष्णुभिः पूज्यमानः । निःशेषास्वप्न जातिव्यतिकरपरमाधी तिहेतु बृहत्याः, कान्तः कान्तादिवृद्धि भवभयहरणः सर्वसंघस्य कुर्यात् ॥ ५ ॥
ॐ जीव जीव नमः श्रीगुरवे बृहतीपतये ईशानदिगधीशाय सर्वदेवाचार्याय सर्वग्रहबलवत्तराय कांचनवर्णाय पीतवस्त्राय पुस्तकहस्ताय श्रीहंसवाहनाय श्रीगुरो सायुध सवाहन सपरिच्छद इ६० शेषं पूर्ववत् ॥ ५ ॥ शुक्रं प्रति
दयितसंवृतदानपराजित - प्रवरदेहि शरण्य हिरण्यद । दनुजपूज्य जयोशन सर्वदा, दयितसंवृतदानपराजित ॥ ६ ॥
For Personal & Private Use Only
द्वितीयदिने
प्रातः करणीयः
|| 08 ||
Unelibrary.org