SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अहन्महापूजन विधिः ॥ ७५॥ - % RAPARASIA ॐ सुं नमः श्रीशुक्राय दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोज्ज्वलाय श्वेतवस्त्राय कुंभहस्ताय तुरगवाहनाय श्रीशुक्र सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् । ६॥ शनि प्रति मा भूद्विपत्समुदयः खलु देहभाजां, द्रागित्युदीरितलधिष्ठगतिनितान्तम् ॥ कादम्बिनीकलितकान्तिरनन्तलक्ष्मी, सूर्यात्मजो वितनुताद् विनयोपगूढम् ॥७॥ ॐशः नमः शनैश्चराय पश्चिमदिगधीशाय नीलदेहाय नीलांबराय परशुहस्ताय कमलवाहनाय श्रीशनैश्चर सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ७ ॥ राहुं प्रति सिंहिकासुतसुधाकरसूर्योन्मादसादन विषादविघातिन् । उद्यतं झटिति शत्रुसमूहं श्राद्धदेव भुवनानि नयस्व ॥ ८॥ ___ ॐक्षः नमः श्रीराहवे नैर्ऋतदिगधीशाय कज्जलश्यामलाय श्यामवस्त्राय परशुहस्ताय सिंहवाहनाय श्रीराहो सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ८॥ केतुं प्रति मुखोत्पातहेतो विपद्वार्द्धिसेतो निषधासमेतोत्तरीयाकेतो । अभद्रानुपेतोपमावायुकेतो जयाशंसनाहर्निशं तायकेतो ॥ ९ ॥ ॐनमः श्रीकेतवे राहुप्रतिच्छन्दाय श्यामांगाय श्यामवस्त्राय पनगवाहनाय पनगहस्ताय श्रीकेतो सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥९॥ AE% % द्वितीयदिने प्रातः करणीयः || ७५ ॥ Jan Educat For Persona & Private Use Only albrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy