________________
अहन्महापूजन विधिः ॥ ७५॥
-
%
RAPARASIA
ॐ सुं नमः श्रीशुक्राय दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोज्ज्वलाय श्वेतवस्त्राय कुंभहस्ताय तुरगवाहनाय श्रीशुक्र सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् । ६॥ शनि प्रति
मा भूद्विपत्समुदयः खलु देहभाजां, द्रागित्युदीरितलधिष्ठगतिनितान्तम् ॥
कादम्बिनीकलितकान्तिरनन्तलक्ष्मी, सूर्यात्मजो वितनुताद् विनयोपगूढम् ॥७॥ ॐशः नमः शनैश्चराय पश्चिमदिगधीशाय नीलदेहाय नीलांबराय परशुहस्ताय कमलवाहनाय श्रीशनैश्चर सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ७ ॥ राहुं प्रति
सिंहिकासुतसुधाकरसूर्योन्मादसादन विषादविघातिन् । उद्यतं झटिति शत्रुसमूहं श्राद्धदेव भुवनानि नयस्व ॥ ८॥ ___ ॐक्षः नमः श्रीराहवे नैर्ऋतदिगधीशाय कज्जलश्यामलाय श्यामवस्त्राय परशुहस्ताय सिंहवाहनाय श्रीराहो सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ८॥ केतुं प्रति
मुखोत्पातहेतो विपद्वार्द्धिसेतो निषधासमेतोत्तरीयाकेतो ।
अभद्रानुपेतोपमावायुकेतो जयाशंसनाहर्निशं तायकेतो ॥ ९ ॥ ॐनमः श्रीकेतवे राहुप्रतिच्छन्दाय श्यामांगाय श्यामवस्त्राय पनगवाहनाय पनगहस्ताय श्रीकेतो सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥९॥
AE%
%
द्वितीयदिने प्रातः करणीयः
|| ७५ ॥
Jan Educat
For Persona & Private Use Only
albrary.org