________________
महन्महाजनषिधिः ॥ ७६ ॥
4555वनर
अथ ग्रहाणां परिपिडितपूजा
ॐ नमः श्रीआदित्यादिग्रहेभ्यः कालप्रकाशकेभ्यः शुभाशुभकर्मफलदेभ्यः सर्वे ग्रहाः सायुधाः सवाहनाः सपरिच्छदाः इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु इदमयं पाद्यं बलिं चरुं गृह्णन्तु गृह्णन्तु स्वाहा, सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृहणन्तु गृहणन्तु, गन्धं० पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं. दीपं० नैवेद्यं० सर्वोपचारान् गृह्णन्तु गृहमन्तु, शान्ति कुर्वन्तु कुर्वन्तु, तुष्टि पुष्टिं० ऋद्धिं० वृद्धिं सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा ॥ इति ग्रहाणां परिपिण्डितपूजा । पूजां विधाय नवहस्तवस्त्रेणाच्छादनम् ॥ इति पञ्चमपीठपूजनम् (आ० दि. पृ० १८०)
अथ षष्ठपीठे पोडशविद्यादेवीपूजनम् ॥ प्रथम पुष्पांजलिं करे गृहीत्वा-- यासां मन्त्रपदैविशिष्टमहिमप्रोदभूतभृत्युकरैः, षट् कर्माणि कुलाध्वसंश्रितधियः क्षेमात् क्षणात् कुर्वते ।
ता विद्याधरवृन्दवन्दितपदा विद्यावलीसाधने, विद्यादेव्य उरुप्रभावविभवं यच्छन्तु भक्तिस्पृशाम् ॥ १ ॥ इति पुष्पांजलियः ॥ रोहिणी प्रति
शंखाक्षमालाशरचापशालि-चतुष्करा कुन्दतुषारगौरा । गोगामिनी गीतवरप्रभावा श्रीरोहिणी सिद्धिमिमां ददातु ॥१॥ ॐ ह्रीं नमः श्रीरोहिण्यै विद्यादेव्यै भगवति श्रीरोहिणि इह शान्तिपूजामहोत्सवे आगच्छ आगच्छ
RECARBASHISHASRHABAR
द्वितीयदिने प्रातः करणीयः
Jain Education Interna
For Personal & Private Use Only
www.jainelibrary.org