SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ हिन्महाजनविधिः || ७३ ॥ जिनAAAA ॐ घृणि घृणि नमः श्रीसूर्याय सहस्त्रकिरणाय रत्ना देवी कान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यामप्रभावकाय पूर्व दिगधीशाय स्फटिकोज्ज्वलाय रक्तवस्त्राय कमलहस्ताय सप्ताश्वरथवाहनाय श्रीसूर्य सवाहन सपरिच्छद इह शान्तिकपूजामहोत्सवे आगच्छ आगच्छ, इदमय पाद्यं बलिं चरुं गृहाण गृहाण, सनिहितो भव भव स्वाहा, जलं गृहाण गृहाण, गन्ध पुष्पं० फलानि० मुद्रां० धूपं. दीपं० नैवेद्यं० सर्वोपचागन् शान्तिं कुरु कुरु, तुष्टिं कुरु कुरु, पुष्टिं० ऋद्धिं० वृद्धिं० सर्वसमीहितानि देहि देहि स्वाहा ॥१॥ | चन्द्रं प्रति प्रोद्यत्पीयूषपूरमसमरजगतीपोषनिर्दोषकृत्य, व्यावृत्तो ध्वान्तकान्ताकुलकलितमहामानदत्तापमानः । उन्माद्यत्कंटकालीदलकलितसरोजालीनिद्राविनिद्र-श्चन्द्रश्चन्द्रावदातं गुणनिधहमभिव्यातनोत्वात्मभाजाम् ॥ १॥ ॐ चं चं चं नमश्चन्द्राय शंभुशेखराय पोडशकलापरिपूर्गाय त. रगणाधीशाय वायव्यदिगधीशाय अमृतायामृतमयाय सर्वजगत्पोषणाय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय मुधाकुंभहस्ताय श्रीचन्द्र सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ २॥ मंगलं प्रति-- ऋणाभिहन्ता सुकृताधिगन्ता, सदैव वक्रः क्रतुभोजिमान्यः । प्रमाथकृद्विघ्नसमुच्चयानां, श्रीमंगलो मंगलमातनोतु ॥ ३ ॥ विजन द्वितीयदिने प्रातः करणीयः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy