SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अहन्महा [जनविधिः ॥ ७२ ॥ BHARASHTRACHAR ॐ घृणि घृणि नमः पूष्णे स्वाहा ॥ ॐ नमो पूष्णे रेवतीशाय पूषन् इह ० शेषं पूर्ववत् ॥ एकव० ॥ २८ ॥ | एतेषां प्रत्येकं नक्षत्रपूजा ॥ ततः-- ॐ नमः सर्वनक्षत्रेभ्यः सर्वनक्षत्राणि सर्वनक्षत्रेशा इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु इदम आचमनीयं गृहणन्तु गृह्णन्तु सन्निहिता भवन्तु भवन्तु स्वाहा ॥ जलं गृह्णन्तु गन्धं० अक्षतान्० फलानि० मुद्रां० पुष्पं. धूपं० दीपं० नैवेद्यं० सर्वोपचारान् शान्तिं कुर्वन्तु कुर्वन्तु, तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितं ददतु ददतु स्वाहा ॥ इत्यनेन मंत्रेण परिपिंडितपूजा उपरि अष्टाविंशतिहस्तवस्त्राच्छादनम् ॥ इति चतुर्थपीठे नक्षत्रपूजा ॥ (आ० दि० २२१ पृ.) अथ पञ्चमपीठे नवग्रहपूजनम् ॥ प्रथमं पुष्पाञ्जलि गृहीत्वा-- सर्वे ग्रहा दिनकरप्रमुखाः स्वकर्म-पूर्वोपनीतफलदानकरा जनानाम् । पूजोपचारनिकरं स्वकरेषु लात्वा, सन्वागताः सपदि तीर्थकरार्चनेऽत्र ॥१॥ इति ग्रहपीठे पुष्पाञ्जलिक्षेपः । ततः सूर्य प्रति-- विकसितकमलावलिविनिर्यत्परिमललालितपूतपादपृष्ठः। दशशतकिरणः करोतु नित्यं भुवनगुरोः परमर्चने शुभौघम् ॥१॥ For Personat & Private Use Only AAAAAA5% द्वितीयदिने प्रातः करणीयः | ॥ ७२ ॥ Jain Educ Anjanelbrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy