________________
अहन्महा
[जनविधिः
॥ ७२ ॥
BHARASHTRACHAR
ॐ घृणि घृणि नमः पूष्णे स्वाहा ॥ ॐ नमो पूष्णे रेवतीशाय पूषन् इह ० शेषं पूर्ववत् ॥ एकव० ॥ २८ ॥ | एतेषां प्रत्येकं नक्षत्रपूजा ॥ ततः--
ॐ नमः सर्वनक्षत्रेभ्यः सर्वनक्षत्राणि सर्वनक्षत्रेशा इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु इदम आचमनीयं गृहणन्तु गृह्णन्तु सन्निहिता भवन्तु भवन्तु स्वाहा ॥ जलं गृह्णन्तु गन्धं० अक्षतान्० फलानि० मुद्रां० पुष्पं. धूपं० दीपं० नैवेद्यं० सर्वोपचारान् शान्तिं कुर्वन्तु कुर्वन्तु, तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितं ददतु ददतु स्वाहा ॥ इत्यनेन मंत्रेण परिपिंडितपूजा उपरि अष्टाविंशतिहस्तवस्त्राच्छादनम् ॥ इति चतुर्थपीठे नक्षत्रपूजा ॥ (आ० दि० २२१ पृ.) अथ पञ्चमपीठे नवग्रहपूजनम् ॥ प्रथमं पुष्पाञ्जलि गृहीत्वा--
सर्वे ग्रहा दिनकरप्रमुखाः स्वकर्म-पूर्वोपनीतफलदानकरा जनानाम् ।
पूजोपचारनिकरं स्वकरेषु लात्वा, सन्वागताः सपदि तीर्थकरार्चनेऽत्र ॥१॥ इति ग्रहपीठे पुष्पाञ्जलिक्षेपः । ततः सूर्य प्रति--
विकसितकमलावलिविनिर्यत्परिमललालितपूतपादपृष्ठः। दशशतकिरणः करोतु नित्यं भुवनगुरोः परमर्चने शुभौघम् ॥१॥
For Personat & Private Use Only
AAAAAA5%
द्वितीयदिने
प्रातः करणीयः | ॥ ७२ ॥
Jain Educ
Anjanelbrary.org