SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ महन्महाजनविधिः AAAAAAEX ॐघ घ घं नमो यमाय धर्मराजाय दक्षिणदिगधीशाय समवर्तिने धर्माधर्मविचारकरणाय कृष्णवर्णाय चर्मावरणाय महिपवाहनाय दंडहस्ताय श्रीयम सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥३॥ निक्रति प्रति-- प्रेतान्तप्रोतगंडप्रातकडितलडुन्मुंडितामुंडधारी, दुर्वारीभूतवीर्याध्यवसितलसितापायनिर्घातनार्थी । कार्यामर्शप्रदीप्यत्कुणपकृतबदोन ऋतेाप्तपार्श्व-स्तीर्थेशस्नात्रकाले रचयतु नितिर्दुष्टसंघातघातम् ॥ ४ ॥ ॐ हू स् क ल ह्रीं नमः ह्रीं श्रीं निर्ऋतये नैर्ऋतदिगधीशाय धूम्रवर्णाय व्याघ्रचर्मावृताय मुद्गरहस्ताय प्रेतवाहनाय श्रीनिर्ऋते सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ४ ॥ वरुणं प्रति कल्लोलोल्बणलोललालितचलनालंबमुक्तावली-लीलालंभिततारकाढयगगनः सानन्दसन्मानसः । स्फूर्जन्मागधसुस्थितादिविबुधैः संसेव्यपादद्वयो, बुद्धिं श्रीवरुणो ददातु विशदां नीतिप्रतानाद्भुतः ॥५॥ ॐ नमः श्रीवरुणाय पश्चिमदिगधीशाय समुद्रवासाय मेघवर्णाय पीताम्बराय पाशहस्ताय मत्स्यवाहनाय श्रीवरुण सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ५॥ वायु प्रति-- ध्वस्तध्वान्तध्वजपटलटल्लम्पाटंकशंकः, पंकवातश्लथनमथनः पार्श्वसंस्थायिदेवः । अर्हत्सेवाविदलितसमस्ताघसंघो विदध्यात् , बाह्यान्तस्थप्रचुररजसां नाशनं श्रीनभस्वान् ॥६॥ द्वितीयदिने प्रातः करणीयः श Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy