SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ महा ननविधिः । १२॥ SAUGAAAAAACAll ॐ यं नमः श्रीवायवे वायव्यदिगधीशाय धुसराङ्गाय रक्ताम्बराय हरिणवाहनाय ध्वजप्रहरणाय श्रीवायो सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥६॥ धनदं प्रति दिननाथलक्षसमदीप्तिदीपिताखिलदिग्विभागमणिरम्यपाणियुम् । सदगण्यपुण्यजनसेवितक्रमो धनदो ददातु जिनपूजने धियम् ॥७॥ ___ ॐ यं यं यं नमः श्रीधनदाय उत्तरदिगधीशाय सर्वयक्षेश्वराय कैलाससंस्थाय अलकापुरीप्रतिष्ठाय शक्रकोशा| ध्यक्षाय कनकांगाय श्वेतवस्त्राय नरवाहनाय रत्नहस्ताय श्रीधनद सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ७ ॥3 ईशानं प्रति-- क्षुभ्यत्क्षीराब्धिगर्भाम्बुनिवहसततक्षालितांभोजवर्णः, स्वः सिद्ध्यद्धिप्रगल्भीकरणविरचितात्यन्तसंपातिनृत्यः । तार्तीयाक्षिप्रतिष्ठस्फुटदहनवनज्वालया लालिताङ्गः, शंभुः शं भासमान रचयतु भविनां क्षीणमिथ्यात्वमोहः ॥८॥ ॐ नमः श्री-ईशानाय ईशानदिगधीशाय सुरासुरनरवन्दिताय सर्वभुवनप्रतिष्ठाय श्वेतवर्णाय गजाजिनावृताय वृषभवाहनाय पिनाकशूलधराय श्री-ईशान सायुध सबाहन सपरिच्छद इह० शेष पूर्ववत् ॥८॥ ब्रह्माणं प्रति उद्यत्पुस्तकशस्तहस्तनिवहः सन्न्यस्तपापोद्भवः, शुद्धध्यानविधतकर्मविकलो लालित्यलीलानिधिः । वेदोच्चारविसारिचारुखदनोन्मादः सदा सौम्य, ब्रह्मा ब्रह्मणि निष्ठितं वितनुताद् भव्य समस्तं जगत् ॥९॥ BARSHASABRERSITORSHASTROR द्वितीयदिने प्रातः करणीयः ।। ६२ ॥ Jain E ernational For Personal & Private Use Only linelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy