________________
अहमद्दा
पूजनविधिः
॥ ६३ ॥
ॐ नमो ब्रह्मणे ऊर्ध्वलोकाधीश्वराय सर्वसुरप्रतिपन्नपितामहाय स्थविराय नाभिसंभवाय काञ्चनवर्णाय चतुfararaar सवाहनाय कमलसंस्थाय पुस्तककमलहस्ताय श्रीब्रह्मन् सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ ९ ॥ नागान् प्रति-
मणिकिरणकदम्बाडम्बरालम्बितुंगो-तमकरणशरण्यागण्य नित्यार्हदाज्ञाः ।
बलिभुवनविभावैः स्वैरगन्धाः सुधान्ता गुरुवरभुवि लावा यान्तु ते दन्दशूकाः ॥ १० ॥
ॐ ह्रीँ फुं नमः श्रीनागेभ्यः पातालस्वामिभ्यः श्रीनागमण्डल सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ॥ १० ॥
ॐ नमः सर्वेभ्यो दिक्पालेभ्यः शुद्धसम्यग्दृष्टिभ्यः सर्वजनपूजितेभ्यः सर्वेऽपि दिक्पाला सायुधाः सवाहनाः सपरिच्छदाः इह शान्तिकपूजामहोत्सवे आगच्छन्तु आगच्छन्तु इदमध्ये पाद्यं बलिं चरुं गृहूणन्तु गृह्णन्तु स्वाहा, सन्निहिता भवन्तु भवन्तु स्वाहा, जलं गृहूणन्तु गृहणन्तु गन्धं० पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृह्णन्तु गृह्णन्तु, शान्तिं कुर्वन् कुर्वन्तु तुष्टिं पुष्टिं ऋद्धिं० वृद्धि० सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा । इति सर्वदिक्पालपरिपिण्डितपूजाक्रमः । एवं दिक्पालानां पूजां विधाय पीठे दशहस्तवस्त्रेणाच्छादनं विधेयम् । इति द्वितीयपीठपूजनम् ॥ ( आ दि० पृ० २७८ )
Jain Educational
For Personal & Private Use Only
द्वितीयदि ने
प्रातः
करणीयः
॥ ६३ ॥
www.jainelibrary.org