SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ महन्महाविधिः ASRAEBASIRAM अथ तृतीयपीठे द्वादशराशिपूजनम् । पुष्पाञ्जलिं गृहीत्वा-- मेषवृषमिथुनकर्कट-सिंहकनीवाणिजालिचापधगः । मकरघटमीनसंज्ञाः संनिहिता राशयः सन्तु ॥१॥ इति राशिपीठोपरि पुष्पाञ्जलिक्षेपः ॥ ततो मेषं प्रतिमंगलस्य निवासाय सूर्योच्चत्वकराय च । मेषाय पूर्वसंस्थाय नमः प्रथमराशये ॥ १॥ ॐ नमो मेषाय मेप इह शान्तिकपूजामहोत्सवे आगच्छ आगच्छ इदमयं पाद्यं बलिं चरुम् आचमनीयं गृहाण २, सन्निहितो भव २ स्वाहा, जलं गृहाण २, गन्धं० अक्षतान्० फलानि पुष्पं० धूपं० दीपं० नैवेद्यं. सर्वोपचारान्, शान्ति कुरु २, तुष्टिं० पुष्टि. ऋद्धि० वृद्धिं० सर्वसमीहितं यच्छ २ स्वाहा ॥ अनेन मन्त्रेण सर्वोपचारैः मेषपूजनम् ॥१॥ वृषं प्रति-- चन्द्रोच्चकरणे याम्य-दिशि स्थायी कवेहम् । वृषः सर्वाणि पापानि शान्तिकेऽत्र निकुन्ततु ॥ २ ॥ ॐ नमो वृषाय वृष इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ॥ २ ॥ मिथुनं प्रतिशशिनन्दनगेहाय राहूच्चत्वकराय च । पश्चिमाशाश्रितायास्तु मिथुनाय नमः सदा ॥ ३॥ ॐ नमो मिथुनाय मिथुन इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ॥३॥ ककै प्रतिवाक्पतेरुच्चत्वकरणं शरणं तारकेशितुः । कर्कटं धनदाशास्थं पूजयामो निरन्तरम् ॥४॥ OTORRENORREARRASAISA द्वितीयदिने प्रातः करणीयः Jain Education International For Personal & Private Use Only ww.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy