________________
महन्महाविधिः
ASRAEBASIRAM
अथ तृतीयपीठे द्वादशराशिपूजनम् । पुष्पाञ्जलिं गृहीत्वा-- मेषवृषमिथुनकर्कट-सिंहकनीवाणिजालिचापधगः । मकरघटमीनसंज्ञाः संनिहिता राशयः सन्तु ॥१॥ इति राशिपीठोपरि पुष्पाञ्जलिक्षेपः ॥ ततो मेषं प्रतिमंगलस्य निवासाय सूर्योच्चत्वकराय च । मेषाय पूर्वसंस्थाय नमः प्रथमराशये ॥ १॥
ॐ नमो मेषाय मेप इह शान्तिकपूजामहोत्सवे आगच्छ आगच्छ इदमयं पाद्यं बलिं चरुम् आचमनीयं गृहाण २, सन्निहितो भव २ स्वाहा, जलं गृहाण २, गन्धं० अक्षतान्० फलानि पुष्पं० धूपं० दीपं० नैवेद्यं. सर्वोपचारान्, शान्ति कुरु २, तुष्टिं० पुष्टि. ऋद्धि० वृद्धिं० सर्वसमीहितं यच्छ २ स्वाहा ॥ अनेन मन्त्रेण सर्वोपचारैः मेषपूजनम् ॥१॥ वृषं प्रति--
चन्द्रोच्चकरणे याम्य-दिशि स्थायी कवेहम् । वृषः सर्वाणि पापानि शान्तिकेऽत्र निकुन्ततु ॥ २ ॥ ॐ नमो वृषाय वृष इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ॥ २ ॥ मिथुनं प्रतिशशिनन्दनगेहाय राहूच्चत्वकराय च । पश्चिमाशाश्रितायास्तु मिथुनाय नमः सदा ॥ ३॥ ॐ नमो मिथुनाय मिथुन इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ॥३॥ ककै प्रतिवाक्पतेरुच्चत्वकरणं शरणं तारकेशितुः । कर्कटं धनदाशास्थं पूजयामो निरन्तरम् ॥४॥
OTORRENORREARRASAISA
द्वितीयदिने प्रातः करणीयः
Jain Education International
For Personal & Private Use Only
ww.jainelibrary.org