SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अर्हन्महाजनविधिः ॐ नमः कर्काय कर्क इद शान्तिकपूजामहोत्सवे. शेषं पूर्ववत ॥४॥ सिंह प्रतिपद्मिनीपतिसंवासः पूर्वाशाकृतसंश्रयः । सिंहः समस्तदुःखानि विनाशयतु धीमताम् ॥५॥ ॐ नमो सिंहाय सिंह इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ॥ ६॥ कन्यां प्रतिबुधस्य सदन रम्यं तस्यैवोच्चत्वकारिणी। कन्या कृतान्तदिग्वासा समानन्दं प्रयच्छतु ॥६॥ ॐ नमः कन्यायै कन्ये इह शान्तिकपूजामहोत्सवे. शेषं पूर्ववत ॥६॥ तुलां प्रतियो दैत्यानां महाचार्य-स्तस्यावासत्वमागतः। शनेरुच्चत्वदाताऽस्तु पश्चिमास्थतुलाधरः ॥७॥ ॐ नमस्तुलाधराय तुलाधर इह शान्तिकपूजामहोत्सवे. शेषं पूर्ववत् ॥७॥ वृश्चिकं प्रतिभौमस्य तु खलु क्षेत्रं धनदाशाविभासकः । वृश्चिको दुःखसंघातं शान्तिकेऽत्र निहन्तु नः ॥ ८॥ ॐ नमो वृश्चिकाय वृश्चिक इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ॥ ८ ॥ धन्विनं प्रतिसर्वदेवगणाय॑स्य सदनं पददायिनः । सुरेन्द्राशास्थितो धन्वी धनवृष्टिं करोतु नः ॥ ९ ॥ ॐ नमो धन्विने धन्विन् इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ॥९॥ मकरं प्रतिनिवासः सूर्यपुत्रस्य भूमिपुत्रोच्चताकरः। मकरो दक्षिणासंस्थः संस्थाभीति विहन्तु नः ॥१०॥ द्वितीय दिने प्रातः करणीयः Jain Education International For Personal & Private Use Only ww.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy