________________
अर्हन्महाजनविधिः
ॐ नमः कर्काय कर्क इद शान्तिकपूजामहोत्सवे. शेषं पूर्ववत ॥४॥ सिंह प्रतिपद्मिनीपतिसंवासः पूर्वाशाकृतसंश्रयः । सिंहः समस्तदुःखानि विनाशयतु धीमताम् ॥५॥ ॐ नमो सिंहाय सिंह इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ॥ ६॥ कन्यां प्रतिबुधस्य सदन रम्यं तस्यैवोच्चत्वकारिणी। कन्या कृतान्तदिग्वासा समानन्दं प्रयच्छतु ॥६॥ ॐ नमः कन्यायै कन्ये इह शान्तिकपूजामहोत्सवे. शेषं पूर्ववत ॥६॥ तुलां प्रतियो दैत्यानां महाचार्य-स्तस्यावासत्वमागतः। शनेरुच्चत्वदाताऽस्तु पश्चिमास्थतुलाधरः ॥७॥ ॐ नमस्तुलाधराय तुलाधर इह शान्तिकपूजामहोत्सवे. शेषं पूर्ववत् ॥७॥ वृश्चिकं प्रतिभौमस्य तु खलु क्षेत्रं धनदाशाविभासकः । वृश्चिको दुःखसंघातं शान्तिकेऽत्र निहन्तु नः ॥ ८॥ ॐ नमो वृश्चिकाय वृश्चिक इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ॥ ८ ॥ धन्विनं प्रतिसर्वदेवगणाय॑स्य सदनं पददायिनः । सुरेन्द्राशास्थितो धन्वी धनवृष्टिं करोतु नः ॥ ९ ॥ ॐ नमो धन्विने धन्विन् इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ॥९॥ मकरं प्रतिनिवासः सूर्यपुत्रस्य भूमिपुत्रोच्चताकरः। मकरो दक्षिणासंस्थः संस्थाभीति विहन्तु नः ॥१०॥
द्वितीय दिने
प्रातः
करणीयः
Jain Education International
For Personal & Private Use Only
ww.jainelibrary.org