________________
अर्हन्महा जनविधिः
॥ ६६ ॥
Jain Edu
ॐ नमो मकराय मकर इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ॥ १० ॥ कुंभं प्रति - tanaस्थानं पश्चिमानन्ददायकः । कुंभः करोतु निर्देभं पुण्यारम्भं मनीषिणाम् ॥ ११ ॥ ॐ नमः कुंभाय कुंभ इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ॥ ११ ॥ मीनं प्रतिकवेरुच्चत्यदातारं क्षेत्रं सुरगुरोरपि । वन्दामहे नृधर्माशा-पावनं मीनमुत्तमम् ॥ १२ ॥ ॐ नमो मीनाय मीन इह शान्तिकपूजा महोत्सवे ० शेषं पूर्ववत् ॥ १२ ॥ एभिर्मत्रैः प्रत्येकपूजा ॥ ततोऽनन्तरम् --
ॐ मेष - वृप - मिथुन - कर्क - सिंह- कन्या- तुला- वृश्चिक - धनु- र्मकर -- कुंभ - मीनाः सर्वे राशयः स्वस्वस्वाम्यधिष्ठिता इह शान्तिपूजा महोत्सवे आगच्छन्तु २, इदमध्ये पाद्यं बलिं चरुम् आचमनीयं गृह्णन्तु २, सन्निहिता भवन्तु २ स्वाहा, जलं गृह्णन्तु २, गन्धं० अक्षतान् फलानि मुद्रां० पुष्पं० धूपं० दीपं० नैबेद्यं० सर्वोपचारान्० गृ० २, शान्ति कुर्वन्तु, तुष्टिं पुष्टिं० ऋद्धिं० वृद्धिं० सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा ॥ अनेन सर्वराशीनां परिपिण्डितपूजा ॥ ततः पीठस्य द्वादशहस्तवस्त्राच्छादनम् ॥ इति तृतीयपीठपूजनम् ॥ ( आचा० दि० पृ० २२० )
अथ चतुर्थपीठे नक्षत्र पूजनम् । प्रथमं पुष्पांजलिं गृहीत्वा --
ernational
नासत्यप्रमुखा देवा अधिष्ठितनिजोडवः । अत्रैत्य शान्तिके सन्तु सदा सन्निहिता सताम् ॥ १ ॥ इति नक्षत्रपीठे पुष्पाञ्जलिक्षेपः ॥ ततोऽश्विनीं प्रति
For Personal & Private Use Only
.
द्वितीय दिने
प्रातः
करणीयः
।। ६६ ।।
pelibrary.org