SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अर्हन्महा जनविधिः ॥ ६६ ॥ Jain Edu ॐ नमो मकराय मकर इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ॥ १० ॥ कुंभं प्रति - tanaस्थानं पश्चिमानन्ददायकः । कुंभः करोतु निर्देभं पुण्यारम्भं मनीषिणाम् ॥ ११ ॥ ॐ नमः कुंभाय कुंभ इह शान्तिकपूजामहोत्सवे० शेषं पूर्ववत् ॥ ११ ॥ मीनं प्रतिकवेरुच्चत्यदातारं क्षेत्रं सुरगुरोरपि । वन्दामहे नृधर्माशा-पावनं मीनमुत्तमम् ॥ १२ ॥ ॐ नमो मीनाय मीन इह शान्तिकपूजा महोत्सवे ० शेषं पूर्ववत् ॥ १२ ॥ एभिर्मत्रैः प्रत्येकपूजा ॥ ततोऽनन्तरम् -- ॐ मेष - वृप - मिथुन - कर्क - सिंह- कन्या- तुला- वृश्चिक - धनु- र्मकर -- कुंभ - मीनाः सर्वे राशयः स्वस्वस्वाम्यधिष्ठिता इह शान्तिपूजा महोत्सवे आगच्छन्तु २, इदमध्ये पाद्यं बलिं चरुम् आचमनीयं गृह्णन्तु २, सन्निहिता भवन्तु २ स्वाहा, जलं गृह्णन्तु २, गन्धं० अक्षतान् फलानि मुद्रां० पुष्पं० धूपं० दीपं० नैबेद्यं० सर्वोपचारान्० गृ० २, शान्ति कुर्वन्तु, तुष्टिं पुष्टिं० ऋद्धिं० वृद्धिं० सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा ॥ अनेन सर्वराशीनां परिपिण्डितपूजा ॥ ततः पीठस्य द्वादशहस्तवस्त्राच्छादनम् ॥ इति तृतीयपीठपूजनम् ॥ ( आचा० दि० पृ० २२० ) अथ चतुर्थपीठे नक्षत्र पूजनम् । प्रथमं पुष्पांजलिं गृहीत्वा -- ernational नासत्यप्रमुखा देवा अधिष्ठितनिजोडवः । अत्रैत्य शान्तिके सन्तु सदा सन्निहिता सताम् ॥ १ ॥ इति नक्षत्रपीठे पुष्पाञ्जलिक्षेपः ॥ ततोऽश्विनीं प्रति For Personal & Private Use Only . द्वितीय दिने प्रातः करणीयः ।। ६६ ।। pelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy