SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अर्हन्महा पूजनविधिः ॥ ६७ ॥ ॐ ॐ नमो नासत्याभ्यां स्वाहा ॥ इति नासत्य इह शान्तिकपूजा महोत्सवे आगच्छतम् २, भवतं २ स्वाहा, जलं गृह्णीतं २, गन्धं अक्षतान् गृहीतं २, शान्ति कुरुतं २, तुष्टिं पुष्टिं भरणीं प्रति ऋद्धिं० मूलमन्त्रः ॥ ॐ नमो नासत्याभ्याम् अश्विनिस्वामिभ्यां इदमध्ये पाद्यं बलिं चरुम् आचमनीयं गृह्णीतं २ सन्निहितौ फलानि० मुद्रां० पुष्पं० धूपं० दीपं० नैवेद्यं • सर्वोपचारान् वृद्धिं० सर्वसमीहितानि ददतं २ स्वाहा ॥ द्विवचनम् ॥ १ ॥ ॐ यं यं नमो यमाय स्वाहा ॥ इति मूल० ॥ ॐ नमो यमाय भरणीस्वामिने यम इह शान्तिक पूजा महोत्सवे आगच्छ आगच्छ इदमध्ये पाद्यं बलिं चरुम् आचमनीयं गृहाण २ सन्निहितो भव २ स्वाहा, जलं गृहाण २, गन्धं० अक्षतान्० फलानि० मुद्रां० पुष्पं० धूप दीप नैवेद्यं० सर्वोपचारान गृहाण २, शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा ॥ एकवचनम् ॥ २ ॥ कृत्तिकां प्रति ॐ रं रं नमो अग्नये स्वाहा ॥ ॐ नमोऽग्नये कृत्तिकास्वामिने अग्ने इ० शेषं पूर्ववत् ॥ एकवचनम् ॥ ३ ॥ रोहिणीं प्रति ॐ ब्रह्मब्रह्मणे नमः स्वाहा ॥ ॐ नमो ब्रह्मणे रोहिणीश्वराय ब्रह्मन् इह० शेषं पूर्ववत् ॥ ४ ॥ एकवचनम् ॥ ४ ॥ मृगशिरः प्रति Jain Education International For Personal & Private Use Only JA द्वितीयदिने प्रातः करणीयः ।। ६७ ।। www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy