________________
अर्हन्महा पूजनविधिः
॥ ६७ ॥
ॐ ॐ नमो नासत्याभ्यां स्वाहा ॥ इति नासत्य इह शान्तिकपूजा महोत्सवे आगच्छतम् २, भवतं २ स्वाहा, जलं गृह्णीतं २, गन्धं अक्षतान् गृहीतं २, शान्ति कुरुतं २, तुष्टिं पुष्टिं भरणीं प्रति
ऋद्धिं०
मूलमन्त्रः ॥ ॐ नमो नासत्याभ्याम् अश्विनिस्वामिभ्यां इदमध्ये पाद्यं बलिं चरुम् आचमनीयं गृह्णीतं २ सन्निहितौ फलानि० मुद्रां० पुष्पं० धूपं० दीपं० नैवेद्यं • सर्वोपचारान् वृद्धिं० सर्वसमीहितानि ददतं २ स्वाहा ॥ द्विवचनम् ॥ १ ॥
ॐ यं यं नमो यमाय स्वाहा ॥ इति मूल० ॥ ॐ नमो यमाय भरणीस्वामिने यम इह शान्तिक पूजा महोत्सवे आगच्छ आगच्छ इदमध्ये पाद्यं बलिं चरुम् आचमनीयं गृहाण २ सन्निहितो भव २ स्वाहा, जलं गृहाण २, गन्धं० अक्षतान्० फलानि० मुद्रां० पुष्पं० धूप दीप नैवेद्यं० सर्वोपचारान गृहाण २, शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा ॥ एकवचनम् ॥ २ ॥ कृत्तिकां प्रति
ॐ रं रं नमो अग्नये स्वाहा ॥ ॐ नमोऽग्नये कृत्तिकास्वामिने अग्ने इ० शेषं पूर्ववत् ॥ एकवचनम् ॥ ३ ॥ रोहिणीं प्रति
ॐ ब्रह्मब्रह्मणे नमः स्वाहा ॥ ॐ नमो ब्रह्मणे रोहिणीश्वराय ब्रह्मन् इह० शेषं पूर्ववत् ॥ ४ ॥ एकवचनम् ॥ ४ ॥ मृगशिरः प्रति
Jain Education International
For Personal & Private Use Only
JA
द्वितीयदिने
प्रातः
करणीयः
।। ६७ ।।
www.jainelibrary.org