________________
महन्महाजनविधिः
1-9AH
॥ ६०॥
ARASHARAMA-
सम्यक्त्वस्थिरचित्तचित्रितककुष्कोटीरकोटीपटन , सङ्घस्योत्कटराजपट्टपटुतासौभाग्यभाग्याधिकः । दुर्लक्षप्रतिपक्षकक्षदहनज्वालावलीसंनिभो, भास्वद्भाल निभालयेन्द्र भगवत्स्नात्राभिषेकोत्सवम् ॥१॥
ॐ वषट् नमः श्रीइन्द्राय तप्तकांचनवर्णाय पीताम्बराय ऐरावणवाहनाय वज्रहस्ताय द्वात्रिंशल्लक्षविमानाधिपतये अनन्तकोटिसुरसुरांगनासेवितचरणाय सप्तानीकेश्वराय पूर्वदिगधीशाय श्रीइन्द्र सायुध सवाहन सपरिच्छद इह शान्तिकपूजामहोत्सवे आगच्छ आगच्छ, इदमयं पाद्यं बलिं चरुं गृहाण गृहाण, सन्निहितो भव भव स्वाहा, जलं गृहाण गृहाण, गन्धं० पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्य० सर्वोपचारान् गृहाण गृहाण, शान्ति कुरु कुरु, तुष्टिं पुष्टिं० ऋद्धि० वृद्धिं कुरु कुरु सर्वसमीहितानि देहि देहि स्वाहा । इतीन्द्रपूजाक्रमः। अग्निं प्रति
नीलाभाच्छादलीलाललितविलुलितालंकृतालं भविष्णु-स्फूर्जद्रोचिष्णुरोचिनिचयचतुरतावंचितोदंचिदेहः । नव्यांभोदप्रमोदप्रमुदितसमदाकर्णविद्वेषिधूम-ध्वान्तध्वंसिध्वजश्रीरधिकतरधियं हव्यवाहो धिनोतु ॥२॥ ॐ ऐं नमः श्री अग्नये सर्वदेवमुखाय प्रभूत तेजोमयाय आग्नेयदिगधीश्वराय कपिलवर्णाय छागवाहनाय
वितीयदिने
* प्रातः नीलाम्बराय धनुर्वाणहस्ताय श्रीअग्ने सायुध सवाहन सपरिच्छद इह शेषं पूर्ववत् ॥ २ ॥ यमं प्रति
181 करणीयः दैत्यालीमुंडखंडीकरणसुडमरोदंडशुंडप्रचंड-दोर्दडाडंबरेण प्रतिहरदनुगं भापयन् विघ्नजातम् ।
|॥१०॥ कालिन्दीनीलमीलत्सलिलविलुनितालंकृतोद्यल्लुलाय-न्यस्तांघ्रिर्धर्मराजो जिनवरभवने धर्मबुद्धिं ददातु ॥३॥
For Personal & Private Use Only
selbrary.org