________________
__ अहन्महापूजनविधिः
कस्तूरीकर्पूरकुङ्कममिश्रितेन पाटलादिपुष्पाधिमासितेन निर्मल जलेन पूरणीयाः ततस्तेन निजनिजपरिकरयुताः स्नाकराः पूर्वोक्तवेशभृतो जिनोपवीतोत्तरासङ्गयुजो बधम्मिलाः कृतस्नात्रा द्वादशतिलकांकिताः परमेष्ठिमन्त्रं पठित्वा तान् कलशान् स्वस्वकरयोगन्ति । ततस्तेऽपरे च श्राद्धाः स्वस्त्राभ्यासानुसारेण जिनस्तुतिगर्भ षट्पददरहास्तोत्रादि परिवर्त्तयन्ति । पूर्वकविकृतानि जिनाभिषेककाव्यानि पठन्ति । ततः--
नमो अरिहंताणं, नमोऽर्हसिद्धाचार्योपाध्यायसर्वसाधुभ्यः । पूर्व जन्मनि विश्वभर्तुरधिकं सम्यक्त्वभक्तिस्पृशः, सूतेः कर्म समीरवारिदमुखं काष्ठाकुमार्यों व्यधुः । तत्कालं तविषेश्वरस्य निविडं सिंहासने प्रोन्नत, वातोदधृतसमुदधुरध्वजपटप्रख्यां स्थितिं व्यानशे ॥१॥ क्षोभात्तत्र सुरेश्वरः असमरक्रोधक्रमाक्रान्तधीः कृत्वालक्तकसिक्तकूर्मसदृशं चक्षुःसहस्रं दधौ । वज्रं च स्मरणागतं करगतं कुर्वन् प्रयुक्तावधि, ज्ञानात्तीर्थकरस्य जन्म भुवने भद्रंकरं ज्ञातवान् ॥२॥ नम नम इति शब्दं ख्यापयंस्तीर्थनाथं स झटिति नमति स्म प्रौढसम्यक्त्वभक्तिः । तदनु दिवि विमाने सा सुघोषाख्यघंटा सुररिपुमदमोघा घातिशब्दं चकार ॥३॥ द्वात्रिंशल्लक्षविमानमंडले तत्समा महाघंटाः । ननदुः सुःप्रवर्षा हर्षोत्कर्ष वितन्वन्त्यः॥४॥
SPEASASARAS
-
तृतीयदिने प्रातः करणीयः
y
Educ
a
tional
For Personal & Private Use Only
www.jainelibrary.org