SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अर्हन्महापूजनविधिः || ९४ ॥ SAAREECRECA-KI-KARMA तस्मानिश्चित्य विश्वाधिपतिजनुरयो निर्जरेन्द्रः स्वकल्पान , कल्पेन्द्रान् व्यन्तरेन्द्रानपि भवनपतींस्तारकेन्द्रान् समस्तान् । आह्वायाहाय तेषां स्त्रमुखभवगिराख्याय सर्व स्वरूपं, श्रीमत्कार्तराद्रेः शिरसि परिकरालंकृतान् प्राहिणोच्च ॥ ५॥ ततः स्वयं शक्रसुराधिनाथः प्रविश्य तीर्थङ्करजन्मगेहम् । परिच्छदैः सार्द्धमथो जिनाम्बां प्रस्वापयामास वरिष्ठविद्यः॥ ६॥ कृत्वा पञ्चपूंषि विष्टपपतिः संधारणं हस्तयो-इछत्रस्योद्वहनं च चामरयुगप्रोद्भासनाचालनम् । वज्रेणापि धृतेन नर्तनविधि निर्वाणदातुः पुरो, रूपैः पञ्चभिरेवमुत्सुकमनाः प्राचीनबहिय॑धात् ॥ ७ ॥ सामानिकारक्षरेवं परिवारितः सुराधीशः, विभ्रत् त्रिभुवननाथं प्राप सुराद्रिं सुरगणाढ्यम् ॥ ८॥ तत्रेन्द्रास्त्रिदशाप्सर परिवृता विश्वेशितुः संमुख, मंक्ष्वागत्य नमस्कृति व्यधुरलं स्वालंकृतिभ्राजिताः। आनन्दानन्तुस्तथा सुरगिरिस्त्रुट्यद्भिराभास्वरैः, शृङ्गैः काश्चनदान कर्मनिरतो भाति स्म भक्त्या यथा ॥९॥ अतिपांडुकंबलाया महाशिलायाः शशांकधवलायाः । पृष्ठे शशिमणिरचितं पीठमधुर्देवगणवृषभाः॥ १० ॥ तत्राधायोत्सङ्गे ईशानसुरेश्वरो जिनाधीशम् । पद्मासनोपविष्टो निचिडां भक्तिं दधौ मनसि ॥ ११ ॥ AAAAAAAAAG तृतीयदिने प्रातः करणीयः ॥ ९४॥ Nain Educ a tional For Personal & Private Use Only MAawajanelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy