________________
अर्हन्महापूजनविधिः || ९४ ॥
SAAREECRECA-KI-KARMA
तस्मानिश्चित्य विश्वाधिपतिजनुरयो निर्जरेन्द्रः स्वकल्पान , कल्पेन्द्रान् व्यन्तरेन्द्रानपि भवनपतींस्तारकेन्द्रान् समस्तान् । आह्वायाहाय तेषां स्त्रमुखभवगिराख्याय सर्व स्वरूपं, श्रीमत्कार्तराद्रेः शिरसि परिकरालंकृतान् प्राहिणोच्च ॥ ५॥ ततः स्वयं शक्रसुराधिनाथः प्रविश्य तीर्थङ्करजन्मगेहम् ।
परिच्छदैः सार्द्धमथो जिनाम्बां प्रस्वापयामास वरिष्ठविद्यः॥ ६॥ कृत्वा पञ्चपूंषि विष्टपपतिः संधारणं हस्तयो-इछत्रस्योद्वहनं च चामरयुगप्रोद्भासनाचालनम् । वज्रेणापि धृतेन नर्तनविधि निर्वाणदातुः पुरो, रूपैः पञ्चभिरेवमुत्सुकमनाः प्राचीनबहिय॑धात् ॥ ७ ॥ सामानिकारक्षरेवं परिवारितः सुराधीशः, विभ्रत् त्रिभुवननाथं प्राप सुराद्रिं सुरगणाढ्यम् ॥ ८॥ तत्रेन्द्रास्त्रिदशाप्सर परिवृता विश्वेशितुः संमुख, मंक्ष्वागत्य नमस्कृति व्यधुरलं स्वालंकृतिभ्राजिताः। आनन्दानन्तुस्तथा सुरगिरिस्त्रुट्यद्भिराभास्वरैः, शृङ्गैः काश्चनदान कर्मनिरतो भाति स्म भक्त्या यथा ॥९॥ अतिपांडुकंबलाया महाशिलायाः शशांकधवलायाः । पृष्ठे शशिमणिरचितं पीठमधुर्देवगणवृषभाः॥ १० ॥ तत्राधायोत्सङ्गे ईशानसुरेश्वरो जिनाधीशम् । पद्मासनोपविष्टो निचिडां भक्तिं दधौ मनसि ॥ ११ ॥
AAAAAAAAAG
तृतीयदिने प्रातः करणीयः
॥ ९४॥
Nain Educ
a
tional
For Personal & Private Use Only
MAawajanelibrary.org