SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अर्हन्महापूजनविधिः Bि %EREOGRECAREL इन्द्रादिष्टास्तत आभियोगिकाः कलशगणमथानिन्युः। वेदरसखवसुसंख्यं मणिरजतसुवर्णमृद्रचितम् ॥ १२ ॥ कुंभाश्च ते योजनमात्रवक्त्रा आयाम औनत्यमथैषु चैवम् । दशाष्टबाईकरयोजनानि द्वित्येकधातुप्रतिषंगगर्भाः॥ १३ ॥ नीरैः सर्वसरित्तडागजलधिप्राख्यान्यनीराशया-नीतैः सुन्दरगन्धगर्भिततः स्वच्छैरलं शीतलैः । भृत्यैर्देवपतेर्मणिमयमहापीठस्थिताः पूरिताः, कुंभास्ते कुसुमस्रजां समुदयैः कंठेषु संभाविताः॥१४॥ पूर्वमच्युतपतिर्जिनेशितुः स्नात्रकर्म विधिवद् व्यधान्महत् । तैर्महाकलशवारिभिर्धनैः प्रोल्लसन्मलयगन्धधारिभिः ॥ १५ ॥ चतुर्वृषभशृङ्गोत्थ-धाराष्टकमुदंचयन् । सौधर्माधिपतिः स्नात्रं विश्वभरिपूरयत् ॥ १६ ॥ . शेष क्रमेण तदनन्तरमिन्द्रवृन्दं कल्पासुरक्षवननाथमुखं व्यधत्त । स्नात्रं जिनस्य कलशैः कलितप्रमोद प्रावारवेषविनिवारितसर्वपापम् ॥ १७॥ तस्मिन् क्षणे बहुलवादितगीतनृत्य-गर्भ महं च सुमनोऽप्सरसो व्यधुस्तम् । येनादधे स्फुटसदाविनिविष्टयोग-स्तीर्थकरोऽपि हृदये परमाणुचित्तम् ॥ १८ ॥ AAAAAAAo तृतीगदिने प्रातः करणीयः ॥ ९५ ॥ Jain Educat onal For Personal & Private Use Only orary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy