________________
अर्हन्महापूजनविधिः
Bि
%EREOGRECAREL
इन्द्रादिष्टास्तत आभियोगिकाः कलशगणमथानिन्युः। वेदरसखवसुसंख्यं मणिरजतसुवर्णमृद्रचितम् ॥ १२ ॥
कुंभाश्च ते योजनमात्रवक्त्रा आयाम औनत्यमथैषु चैवम् ।
दशाष्टबाईकरयोजनानि द्वित्येकधातुप्रतिषंगगर्भाः॥ १३ ॥ नीरैः सर्वसरित्तडागजलधिप्राख्यान्यनीराशया-नीतैः सुन्दरगन्धगर्भिततः स्वच्छैरलं शीतलैः । भृत्यैर्देवपतेर्मणिमयमहापीठस्थिताः पूरिताः, कुंभास्ते कुसुमस्रजां समुदयैः कंठेषु संभाविताः॥१४॥
पूर्वमच्युतपतिर्जिनेशितुः स्नात्रकर्म विधिवद् व्यधान्महत् । तैर्महाकलशवारिभिर्धनैः प्रोल्लसन्मलयगन्धधारिभिः ॥ १५ ॥ चतुर्वृषभशृङ्गोत्थ-धाराष्टकमुदंचयन् । सौधर्माधिपतिः स्नात्रं विश्वभरिपूरयत् ॥ १६ ॥ . शेष क्रमेण तदनन्तरमिन्द्रवृन्दं कल्पासुरक्षवननाथमुखं व्यधत्त । स्नात्रं जिनस्य कलशैः कलितप्रमोद प्रावारवेषविनिवारितसर्वपापम् ॥ १७॥ तस्मिन् क्षणे बहुलवादितगीतनृत्य-गर्भ महं च सुमनोऽप्सरसो व्यधुस्तम् । येनादधे स्फुटसदाविनिविष्टयोग-स्तीर्थकरोऽपि हृदये परमाणुचित्तम् ॥ १८ ॥
AAAAAAAo
तृतीगदिने प्रातः करणीयः
॥ ९५ ॥
Jain Educat
onal
For Personal & Private Use Only
orary.org