SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ महन्महापूजनविधिः ॥ ९२ ।। CAMERAries विघ्नसहस्रोपशमनं सहस्रनेत्रप्रभावसद्भावम् दलयतु सहस्रमूलं शत्रुसहस्रं जिनस्नात्रे ॥१॥ ततः शतमूलमिश्रजलकलशं गृहीत्वाशतमर्त्यसमानीतं शतमूलं शतगुणं शताख्यं च । शतसंख्यं वांछितमिह जिनाभिषेके सपदि कुरुतात् ॥१॥ अनेन शतमूलस्नात्रम् । ततः सर्वोपधिमिश्रजलकलशं गृहीत्वा सर्वप्रत्यूहहरं सर्वसमीहितकरं विजितसर्वम् । सौषधिमंडलमिह जिनाभिषेके शुभं ददताम् ॥१॥ अनेन सषिधिस्नात्रम् । ततो धूपं गृहीत्वाऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां प्राणहर्षात् . प्रौढिप्राप्तप्रकर्षः क्षितिरुहरसजः क्षीणपापावगाहः । धूपोऽकूपारकल्पः प्रभवमृतिजराकष्टविस्पष्टदुष्ट-स्फूर्जसंसारपाराधिगममतिधियां विश्वभर्तुः करोतु ॥१॥ अनेन धूपोत्क्षेपणम् । ततः शक्रस्तवपाठः। ततो यथाशक्त्या स्वर्ण-रूप्य-ताम्र-द्विकयोग-रीति-मृण्मय-कलशसमारचनम् । ते च कलशाः स्थपनकोपरि स्थाप्यन्ते । ततो यथाशक्ति स्नात्रसंख्यया अष्टोत्तरशत-चतुःषष्टि पंचविंशति-पोडश-अष्ट-पंच-चतुस्त्रि-द्वि-एक-संख्याः ते च चन्दनागरु-कर्पूर-कस्तूरी-कुङ्कमैः स्वस्तिककरणैश्चतुदिक्षु पूज्यन्ते । तत्कण्ठेषु पुष्पमालाभिविभूषणम् । ततस्ते कलशाः सर्वतीर्थाहतेन पूर्वोक्तजलमंत्रपूतेन चन्दनागरु RECEAECAAAAAA तृतीयदिने प्रातः करणीयः ॥ ९२ ॥ Jain Educ hoelbrary.org a For Personal & Private Use Only tional
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy