________________
महन्महापूजनविधिः
॥ ९२ ।।
CAMERAries
विघ्नसहस्रोपशमनं सहस्रनेत्रप्रभावसद्भावम् दलयतु सहस्रमूलं शत्रुसहस्रं जिनस्नात्रे ॥१॥ ततः शतमूलमिश्रजलकलशं गृहीत्वाशतमर्त्यसमानीतं शतमूलं शतगुणं शताख्यं च । शतसंख्यं वांछितमिह जिनाभिषेके सपदि कुरुतात् ॥१॥ अनेन शतमूलस्नात्रम् । ततः सर्वोपधिमिश्रजलकलशं गृहीत्वा सर्वप्रत्यूहहरं सर्वसमीहितकरं विजितसर्वम् । सौषधिमंडलमिह जिनाभिषेके शुभं ददताम् ॥१॥ अनेन सषिधिस्नात्रम् । ततो धूपं गृहीत्वाऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां प्राणहर्षात् . प्रौढिप्राप्तप्रकर्षः क्षितिरुहरसजः क्षीणपापावगाहः । धूपोऽकूपारकल्पः प्रभवमृतिजराकष्टविस्पष्टदुष्ट-स्फूर्जसंसारपाराधिगममतिधियां विश्वभर्तुः करोतु ॥१॥
अनेन धूपोत्क्षेपणम् । ततः शक्रस्तवपाठः। ततो यथाशक्त्या स्वर्ण-रूप्य-ताम्र-द्विकयोग-रीति-मृण्मय-कलशसमारचनम् । ते च कलशाः स्थपनकोपरि स्थाप्यन्ते । ततो यथाशक्ति स्नात्रसंख्यया अष्टोत्तरशत-चतुःषष्टि पंचविंशति-पोडश-अष्ट-पंच-चतुस्त्रि-द्वि-एक-संख्याः ते च चन्दनागरु-कर्पूर-कस्तूरी-कुङ्कमैः स्वस्तिककरणैश्चतुदिक्षु पूज्यन्ते । तत्कण्ठेषु पुष्पमालाभिविभूषणम् । ततस्ते कलशाः सर्वतीर्थाहतेन पूर्वोक्तजलमंत्रपूतेन चन्दनागरु
RECEAECAAAAAA
तृतीयदिने
प्रातः करणीयः
॥ ९२ ॥
Jain Educ
hoelbrary.org
a
For Personal & Private Use Only
tional