SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अर्हन्महा पूजनविधिः FAIRIESISCHES इति पुष्पाञ्जलिक्षेपः । ततः क्षीरभृतं कलशं गृहीत्वाभगवन्मनोगुणयशोऽनुकारि-दुग्धाधिन्तः समानीतम् । दुग्धं विदग्धहृदयं पुनातु दत्तं जिनस्नात्रे ॥ १॥ इति क्षीरस्नात्रम् । ततो दधिभृतं कलशं गृहीत्वादधिमुखमहीध्रवर्ण दधिसागरतः समाहृतं भक्त्या। दधि विदधातु शुभविधि दधिसारपुरस्कृतं जिनस्नात्रे ॥२॥ इति दधिस्नात्रम् । ततो घृतभृतं कुंभं गृहीत्वास्निग्धं मृदु पुष्टिकरं जीवनमतिशीतलं सदाभिख्यम् । जिनमतवघृतमेतत् पुनातु लग्नं जिनस्नात्रे ॥३॥ इति घृतस्नात्रम् । पुनरिक्षुभृतं कलशं गृहीत्वामधुरिमधुरिणविधुरित-सुधाधराधार आत्मगुणवृत्या । शिक्षयतादिक्षरसो विचक्षणौघं जिनस्नात्रे इति इक्षुरसस्नात्रम् । ततः शुद्ध जलभृतं कलशं गृहीत्वाजीवनममृतं प्राणदमकलुषितमदोषमस्तपर्वरुजम् । जलममलमस्तु तीर्थाधिनाथबिम्बानुगे स्नात्रे ||५|| इति जलस्नात्रम् । इति पञ्चामृतस्नात्रम् । पुनः सहस्रमूलमिश्रजलकलशं गृहीत्वा - CIR CA तृतीयदिने प्रातः करणीयः Jain Educatial For Personal & Private Use Only A brary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy