________________
अर्हन्महाजमविधिः ॥ ९ ॥
CIRC-
॥ बृहत्स्नात्रविधिः ॥ [तृतीयदिने प्रातः बृहत्स्नात्रविधिकरणात् पूर्व पृष्ठ २ तः पृष्ठ ८ " इति जिनपूजनम् " तत् पर्यंत पूजनविधि विधाय तत्पश्चात् अग्रे बृहत्स्नात्रविधिः करणीयः]
तद्यथा-तत्रादौ श्रीजिनबिम्बस्य पंचामृतस्नात्रं कुर्वीत । तद्विधिर्यथा-पुष्पाञ्जलिं करे गृहीत्वापूर्व जन्मनि मेरुभू-शिखरे सर्वैः सुराधिश्वरै-राज्योद्भूतिमहे महर्द्धिसहितैः पूर्वेऽभिषिक्ता जिनाः ।। तामेवानुकृतिं विधाय हृदये भक्तिप्रकर्षान्विताः, कुर्मः स्वस्वगुणानुसारवशतो बिम्बाभिषेकोत्सवम् ॥१॥ इति पुष्पाञ्जलिक्षेपः । पुनः पुष्पाञ्जलिं गृहीत्वामृत्कुंभाः कलयन्तु रत्नघटितां पीठं पुनर्मेरूता-मानीतानि मलानि सप्तजलधिक्षीराज्यदध्यात्मताम् । बिम्बं पारगतत्वमत्र सकल: संघः सुराधीशतां, येन स्यादयमुत्तमः सुविहितः स्नात्राभिषेकोत्सबः ॥२॥ इति पुष्पाञ्जलिक्षेपः । पुनः पुष्पाञ्जलिं गृहीत्वाआत्मशक्तिसमानितैः सत्यं चामृतवस्तुभिः । तद्वार्धिकल्पनां कृत्वा स्नपयामि जिनेश्वरम् ॥३॥
RECRAAMAGES
तृतीयदिने
प्रातः करणीयः
| ॥ ९० ॥
JanEduo
For Personal & Private Use Only
library.org