SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ अर्हन्महाजमविधिः ॥ ९ ॥ CIRC- ॥ बृहत्स्नात्रविधिः ॥ [तृतीयदिने प्रातः बृहत्स्नात्रविधिकरणात् पूर्व पृष्ठ २ तः पृष्ठ ८ " इति जिनपूजनम् " तत् पर्यंत पूजनविधि विधाय तत्पश्चात् अग्रे बृहत्स्नात्रविधिः करणीयः] तद्यथा-तत्रादौ श्रीजिनबिम्बस्य पंचामृतस्नात्रं कुर्वीत । तद्विधिर्यथा-पुष्पाञ्जलिं करे गृहीत्वापूर्व जन्मनि मेरुभू-शिखरे सर्वैः सुराधिश्वरै-राज्योद्भूतिमहे महर्द्धिसहितैः पूर्वेऽभिषिक्ता जिनाः ।। तामेवानुकृतिं विधाय हृदये भक्तिप्रकर्षान्विताः, कुर्मः स्वस्वगुणानुसारवशतो बिम्बाभिषेकोत्सवम् ॥१॥ इति पुष्पाञ्जलिक्षेपः । पुनः पुष्पाञ्जलिं गृहीत्वामृत्कुंभाः कलयन्तु रत्नघटितां पीठं पुनर्मेरूता-मानीतानि मलानि सप्तजलधिक्षीराज्यदध्यात्मताम् । बिम्बं पारगतत्वमत्र सकल: संघः सुराधीशतां, येन स्यादयमुत्तमः सुविहितः स्नात्राभिषेकोत्सबः ॥२॥ इति पुष्पाञ्जलिक्षेपः । पुनः पुष्पाञ्जलिं गृहीत्वाआत्मशक्तिसमानितैः सत्यं चामृतवस्तुभिः । तद्वार्धिकल्पनां कृत्वा स्नपयामि जिनेश्वरम् ॥३॥ RECRAAMAGES तृतीयदिने प्रातः करणीयः | ॥ ९० ॥ JanEduo For Personal & Private Use Only library.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy