________________
अहन्महाजनविधिः
॥८९ ॥
RECAC-
AAAAA
ॐ रां काली सन्तर्पितास्तु स्वाहा ॥ ७ ॥
ॐ रां मानवी सन्तर्पितास्तु स्वाहा ॥१२॥ ॐ रां महाकाली सन्तर्पितास्तु स्वाहा ॥८॥
ॐ रां वैरोट्या सन्तर्पितास्तु स्वाहा ॥१३॥ ॐ रां गौरी सन्तर्पितास्तु स्वाहा ॥९॥
ॐ रां अच्छुप्ता सन्तर्पितास्तु स्वाहा ॥१४॥ ॐ रां गान्धारी सन्तर्पितास्तु स्वाहा ॥१०॥
ॐ रां मानसी सन्तर्पितास्तु स्वाहा ॥१५॥ ॐ रां महाज्वाला सन्तर्पितास्तु स्वाहा ॥११॥
ॐ रां महामानसी सन्तर्पितास्तु स्वाहा ॥१६॥
॥ गणपत्यादि-होममन्त्राः पी० ७ ॥ ॐ रां गणपतिः सन्तर्पितोऽस्तु स्वाहा ॥
ॐ रां पुरदेवता सन्तर्पिताऽस्तु स्वाहा ॥ ॐ रां कर्तिकेयः सन्तर्पितोऽस्तु स्वाहा ॥
ॐ रां चतुर्णिकायदेवाः सन्तर्पिताः सन्तु स्वाहा ।। ॐ रां क्षेत्रपाल, सन्तर्पितोऽस्तु स्वाहा ॥ होमप्रान्ते इमं मन्त्रं पठेत् । ॐ अहं अग्ने ! आहुतिं गृहाण २, शान्ति कुरु २, तुष्टिं कुरु २, ऋद्धिं
लिन कुरू २, वृद्धिं कुरु २, सर्वसमीहितानि कुरु २, स्वाहा । 'स्वाहा' इत्युक्त्वा घृतेन सह शुष्कं नालिकरं जुहुयात् । तदनन्तरे सर्वे स्नात्रकाराः अवशिष्टहोमद्रव्याणि जुहुयुः । तत आरात्रिकं मंगलदीपश्च पूर्ववत् । तत आज्ञाहीनं० इत्यादि पूर्ववत् पठनीयम् । इति द्वितीयदिने प्रातः करणीयः विधिः ॥
ASALAGHAAVACHALCARA
| द्वितीयदिने
प्रातः करणीयः
॥ ८९
॥
For Personal & Private Use Only
Jan Education International
www.jainelibrary.org