SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ अर्हन्महा पूजनविधिः ॥ ४३ ॥ RSSISTARRESTRAL कुसुमाञ्जलिः । वाससंयुक्तं धूपं गृहीत्वा विनयविनयवाक्य-स्फारयुक्तोरयुक्तः, पुरुषपुरुषकाराद् भावनीयोवनीयः। जयतु जयतुषारो दीप्रमादे प्रमादे, सपदि सपदि भंका वासधूपः सधूपः ॥ १॥ इति वासयुक्तधृपोत्क्षेपणम् । शक्रस्तवः ऊोधो० वृत्तेन धूपश्च । अनः कुसुमाञ्जलिं गृहीत्वा-(१५) आततायिनिकरं परिनिघ्नन्नाततायिचरितः परमेष्ठी । एकपादरचनासुकृताशी-रेकपाददयिताकमनीयः ॥१॥ वर्षदानकरभाजितलक्ष्मी-वारुभीरुकरिभाजितवित्तः। मुक्तशुभ्रव्रतलालसहारो, ध्वस्तभूरितरलालसकृत्यः ॥२॥ युक्तसत्यबहुमानवदान्यः, कल्पितद्रविणमानवदान्यः । देशनारचितसाधुविचारो, मुक्तताविजितसाधुविचारः ॥३॥ उक्तसंशयहरोरुकृतान्त स्तान्तसेवकपलायकृतान्तः। पावनीकृतवरिष्ठकृतान्त-स्तांतथा गिरमवेत्य कृतान्तः॥४॥ यच्छतु श्रियमनर्गलदानो, दानवस्त्रिदशपुण्यनिदान । दानवार्थकरिविभ्रमयानो, यानवर्जितपदोतिदयानः ॥५॥ (स्वागतावृत्तानि) इति कुसुमाञ्जलिः । ततो जलं गृहीत्या अमृतविहितपोषं शैशवं यस्य पूर्वा-दमृतपथनिदेशाद् दुर्घरा कीर्तिरासीत् । प्रथमदि मध्याहने करणीय Jain Educati o nal For Personal & Private Use Only
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy