________________
अर्हन्महा
पूजनविधिः
॥ ४३ ॥
RSSISTARRESTRAL
कुसुमाञ्जलिः । वाससंयुक्तं धूपं गृहीत्वा
विनयविनयवाक्य-स्फारयुक्तोरयुक्तः, पुरुषपुरुषकाराद् भावनीयोवनीयः।
जयतु जयतुषारो दीप्रमादे प्रमादे, सपदि सपदि भंका वासधूपः सधूपः ॥ १॥ इति वासयुक्तधृपोत्क्षेपणम् । शक्रस्तवः ऊोधो० वृत्तेन धूपश्च । अनः कुसुमाञ्जलिं गृहीत्वा-(१५) आततायिनिकरं परिनिघ्नन्नाततायिचरितः परमेष्ठी । एकपादरचनासुकृताशी-रेकपाददयिताकमनीयः ॥१॥ वर्षदानकरभाजितलक्ष्मी-वारुभीरुकरिभाजितवित्तः। मुक्तशुभ्रव्रतलालसहारो, ध्वस्तभूरितरलालसकृत्यः ॥२॥ युक्तसत्यबहुमानवदान्यः, कल्पितद्रविणमानवदान्यः ।
देशनारचितसाधुविचारो, मुक्तताविजितसाधुविचारः ॥३॥ उक्तसंशयहरोरुकृतान्त स्तान्तसेवकपलायकृतान्तः। पावनीकृतवरिष्ठकृतान्त-स्तांतथा गिरमवेत्य कृतान्तः॥४॥ यच्छतु श्रियमनर्गलदानो, दानवस्त्रिदशपुण्यनिदान । दानवार्थकरिविभ्रमयानो, यानवर्जितपदोतिदयानः ॥५॥
(स्वागतावृत्तानि) इति कुसुमाञ्जलिः । ततो जलं गृहीत्या
अमृतविहितपोषं शैशवं यस्य पूर्वा-दमृतपथनिदेशाद् दुर्घरा कीर्तिरासीत् ।
प्रथमदि मध्याहने करणीय
Jain Educati
o nal
For Personal & Private Use Only