SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अहन्महापूजनविधिः SPECICIRECRUGARCAKACREAS अमृतरचितभिक्षा यस्य वृत्तित्रतादो-रमृतममृतसंस्थस्यार्चनायास्तु तस्य ॥१॥ (मालिनी०) इति जलपूजा। पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपोत्क्षेपश्च । पूनः कुसुमाञ्जलिं गृहीत्वा-(१६) विश्वेशः क्षितिलसमानमानमान:, प्रोद्याति मरुदुपहारहारहारः। संत्यक्तप्रवरवितानतानतानः, सामस्त्याद्विगतगानगानगानः ॥ १ ॥ विस्फर्जन्मथितविकासलासलासः, संक्षेपक्षपितविकारकारकारः।। सेवार्थव्रजितविकालकालकाल-चारित्रक्षरितनिदानदानदानः ॥ २ ॥ पूजायां प्रभवदपुण्यपुण्यपुण्य-स्तीर्थार्थ विलसदगण्यगण्यगण्यः। सध्यानः स्फुरदवलोकलोकलोको, दीक्षायां हतभावजालजालजालः ॥३॥ स्मृत्यैव क्षतकवीरवीरवीरः, पादान्तप्रतिनतराजराजराजः। सद्विद्याजितशतपत्रपत्रपत्रः, पार्श्वस्थप्रवरविमानमानमानः ॥ ४॥ नेत्रश्रीजितजलवाहवाहवाहो, योगित्वामृतघनशीतशीतशीतः। वैराग्यादधृतमुवालवालवालो, नामार्थोस्थितमुदधीरधीरधीरः ॥ ५॥ (प्रहर्षिणी०) इति कुसुमाञ्जलिः । ततोऽक्षतान् गृहीत्वा AAAAAAARICA प्रथमदिने मध्याहने करणीयः Jain Educ a tional For Personal & Private Use Only ollelbrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy