________________
महन्महापूजनविधिः
BREOR+-
॥ ४२ ॥
इति कुसुमाञ्जलिः। अगरुं गृहीत्वाधाराधाराभिमुक्तोद्रसबलसबले क्षोदकाम्यादकाम्या, भिक्षाभिक्षाविचारस्वजनितजनितप्रातिमानोऽतिमानः । प्राणप्राणप्रमोदप्रणयननयनं धातहंधातहन्ता, श्रीदः श्रीदप्रणोति स्वभवनभवनः काकतुंडाकतुंडाः ॥ १॥ इत्यगरुक्षेपः। पुनः शक्रस्तवः। ऊर्ध्वाधो० वृत्तेन धूपोत्क्षेपः। पुनः कुसुमाञ्जलिं गृहीत्वा-(१४) ज्ञानकेलिकलितं गुणनिलयं, विश्वसाररचितं गुणनिलयम् ।।
कामदाहदहनं परममृतं स्वर्गमोक्षसुखदं परममृतम् ॥ १॥ स्वावबोधरचनापरमहित, विश्वजन्तुनिकरे परमहितम् ।।
रागसङ्गिमनसां परमहितं, दुष्टचित्तमुमुचां परमहितम् ।। २ ॥ भव्यभावजनतापविहननं, भव्यभावजनतापविहननम् ।
जीव जीव भवसारविनयनं, जीव जीव भवसारविनयनम् ॥ ३ ॥ कालपाशपरिघातबहुलं, कालपाशकृतहारविहरणम् ।
नीलकंठसखिसन्निभनादं, नीलकंठहसितोत्तमशयनम् ॥ ४ ॥ न्यायबन्धरविचारविलसन, लोकबन्धुरविचारसुमहसम
शीलसारसनवीरतनुधरं, सर्वसारसनवीरमुपनये ॥ ५ ॥ (जगतिजाति०))
RAPISTARPRATA
प्रथमदिने मध्याहने करणीयः
॥ ४२ ॥
Jain Educa R
atona
For Personal & Private Use Only
library.org