________________
अर्हन्महापूजनविधिः
॥ ४१ ॥
००
Jain Education International
रम्यैरनन्तगुणषड्रसशोभमानैः, सद्वर्णवर्णिततमैरमृतोपमेयैः ।
स्वाङ्गैश्वाद्यफलविस्तरणैर्जिनार्चा-मर्चामि वर्चसि परैः कृतनित्यचर्चः ॥ १ ॥ farar फलोकनम् । पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपोत्क्षेपश्च । पुनः कुसुमाञ्जलिं गृहीत्वा - (१३) करवालपातरहितां जयश्रियं करवालपातरहितां जयश्रियम् ।
विनयन्नयापद सुचारिसंयमो, विनयभयापदसुचारिसंयमः ॥ १ ॥
इनमन्धतामसहरं सदासुखं, प्रणमामि कामितफलप्रदायकम् ।
इनमन्धतामसहरं सदासुखं, विजये च तेजसि परिष्ठितं चिरम् ॥ २ ॥
निजभाव चौग्दमनं दयानिधिं, दमनं च सर्वमुनिमंडलीवृतम् ।
नमंजसा भवत्पयोनिधौ, विलसत्कवीर्यसहितं नमामि तम् ॥ ३ ॥
बहुलक्षणौघकमनीयविग्रहः, क्षणमात्रभिन्नकमनीयविग्रहः ।
कमनीयविग्रहपदावतारणो, भवमुक्तमुक्तकुपदावतारणः ॥ ४ ॥
सुरनाथमा नहरसंपदञ्जितः, क्षतराजमान हरहासकीर्तिभाक् ।
विगतोपमानहरणोद्धृताशयो, विगताभिमान हरवध्यशातनः || ५ || (सन्धिवर्षिणी ० )
For Personal & Private Use Only
प्रथमदिने मध्याह ने
करणीयः
॥ ४१ ॥
www.jainelibrary.org