SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अर्हन्महापूजनविधिः ॥ ४१ ॥ ०० Jain Education International रम्यैरनन्तगुणषड्रसशोभमानैः, सद्वर्णवर्णिततमैरमृतोपमेयैः । स्वाङ्गैश्वाद्यफलविस्तरणैर्जिनार्चा-मर्चामि वर्चसि परैः कृतनित्यचर्चः ॥ १ ॥ farar फलोकनम् । पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपोत्क्षेपश्च । पुनः कुसुमाञ्जलिं गृहीत्वा - (१३) करवालपातरहितां जयश्रियं करवालपातरहितां जयश्रियम् । विनयन्नयापद सुचारिसंयमो, विनयभयापदसुचारिसंयमः ॥ १ ॥ इनमन्धतामसहरं सदासुखं, प्रणमामि कामितफलप्रदायकम् । इनमन्धतामसहरं सदासुखं, विजये च तेजसि परिष्ठितं चिरम् ॥ २ ॥ निजभाव चौग्दमनं दयानिधिं, दमनं च सर्वमुनिमंडलीवृतम् । नमंजसा भवत्पयोनिधौ, विलसत्कवीर्यसहितं नमामि तम् ॥ ३ ॥ बहुलक्षणौघकमनीयविग्रहः, क्षणमात्रभिन्नकमनीयविग्रहः । कमनीयविग्रहपदावतारणो, भवमुक्तमुक्तकुपदावतारणः ॥ ४ ॥ सुरनाथमा नहरसंपदञ्जितः, क्षतराजमान हरहासकीर्तिभाक् । विगतोपमानहरणोद्धृताशयो, विगताभिमान हरवध्यशातनः || ५ || (सन्धिवर्षिणी ० ) For Personal & Private Use Only प्रथमदिने मध्याह ने करणीयः ॥ ४१ ॥ www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy