________________
अहन्महापूजनविधिः
॥ ४० ॥
SASABASEAAR
यस्मात्पुष्पममीभिरर्च कजनैस्त्वन्मस्तके स्थाप्यते, तेषामेव पुनर्भवी शिवपदे स्फीतं फलं प्राप्नुयात् ॥१॥ इति बिम्बशिरसि पुष्पारोपणम् । शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपश्च । पुनः कुसुमाञ्जलिं गृहीत्वा-(१२) महामनोजन्मिनिषेव्यमाणो, नन्याययुक्तोत्थिव एव मत्यैः।
महामनोजन्मिनिकृन्तनश्च, नन्याययुग्ररक्षिततीर्थनाथः ॥१॥ कामानुयाता निधनं विमुंचन्, प्रियानुलापावरणं विहाय ।
गतो विशेषानिधनं पदं यः, स दुष्टकर्मावरणं भिनत्तु ॥ २ ॥ मृदुत्वसंत्यक्तमहाभिमानो, भक्तिप्रणम्रोरुसहस्रनेत्रः ।
अंभोजसंत्यक्तमहाभिमानः, कृतार्थतात्मस्मृतिघस्रनेत्रः॥३॥ समस्तसंभावनया वियुक्त-प्रतापसंभावनयाभिनन्दन् ।
अलालसंभावनया न कांक्षी, वरिष्ठसंभावनया न कांक्षी ॥४॥ समस्तविज्ञानगुणावगन्ता, गुणावगन्ता परमाभिरामः।
रामाभिरामः कुशलाविसर्पः, शिलाविसों जयताजिनेन्द्रः॥५॥ (उपजाति०) कुसुमाञ्जलिक्षेपः। ततः फलानि गृहीत्वा
CARBARABAR
प्रथमदिने मध्याह्मे करणीयः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org