SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अहन्महापूजनविधिः ॥ ४० ॥ SASABASEAAR यस्मात्पुष्पममीभिरर्च कजनैस्त्वन्मस्तके स्थाप्यते, तेषामेव पुनर्भवी शिवपदे स्फीतं फलं प्राप्नुयात् ॥१॥ इति बिम्बशिरसि पुष्पारोपणम् । शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपश्च । पुनः कुसुमाञ्जलिं गृहीत्वा-(१२) महामनोजन्मिनिषेव्यमाणो, नन्याययुक्तोत्थिव एव मत्यैः। महामनोजन्मिनिकृन्तनश्च, नन्याययुग्ररक्षिततीर्थनाथः ॥१॥ कामानुयाता निधनं विमुंचन्, प्रियानुलापावरणं विहाय । गतो विशेषानिधनं पदं यः, स दुष्टकर्मावरणं भिनत्तु ॥ २ ॥ मृदुत्वसंत्यक्तमहाभिमानो, भक्तिप्रणम्रोरुसहस्रनेत्रः । अंभोजसंत्यक्तमहाभिमानः, कृतार्थतात्मस्मृतिघस्रनेत्रः॥३॥ समस्तसंभावनया वियुक्त-प्रतापसंभावनयाभिनन्दन् । अलालसंभावनया न कांक्षी, वरिष्ठसंभावनया न कांक्षी ॥४॥ समस्तविज्ञानगुणावगन्ता, गुणावगन्ता परमाभिरामः। रामाभिरामः कुशलाविसर्पः, शिलाविसों जयताजिनेन्द्रः॥५॥ (उपजाति०) कुसुमाञ्जलिक्षेपः। ततः फलानि गृहीत्वा CARBARABAR प्रथमदिने मध्याह्मे करणीयः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy