________________
महन्महा
पूजन विधिः
|| ३९॥
BEGUSAREE
इति कुसुमाञ्जलिक्षेपः । ततो बिम्बमानवस्त्रं गृहीत्वान हि मलभरो विश्वस्वामिस्त्वदीयतनौ क्वचिद् , विदितमिति च प्राज्ञैः पूर्वैरैथाप्यधुनाभवैः। स्नपनसलिलं स्पृष्टं सद्भिर्महामलमान्तरं, नयति निधनं मायं विम्ब वृथा तब देव हि ॥ १॥ (हरिणी) इति बिम्बमार्जनम् । पुनः शक्रस्तवपाठः ऊर्धाधो० । वृत्तेन धूपः पुनः कुसुमाञ्जलिं गृहीत्वा-(११) संबरः प्रतिनियुक्तसंवरो, विग्रहः प्रकमनीयविग्रहः । संयतः सकलुषैरसंयतः, पङ्कहृदिशतु शांतिपङ्कहृत् ॥१॥ जंभजित् प्रणतसूरजभजित् , सङ्गतः शिवपदं सुसङ्गतः।
जीवनः सपदि सर्वजीवनो, निर्वृतिर्भविकदत्तनिर्वृतिः ॥ २ ॥ निर्जरप्रतिनुतश्च निर्जरः, पावनः श्रितमहात्रपावनः ।
नायको जितदयाविनायको, हंसगः सविनयोरुहंसगः ॥३॥ धारितप्रवरसत्कृपाशयः, पाशयष्टिधरदेवसंस्तुतः। संस्तुतो दमवतां सनातनो नातनः कुगतिमंगभृन्मुधा ॥ ४॥ लोभकारिपरिमुक्तभूपणो, भूषणो विगतसर्वपातकः ।
पातकः कुमनसां महाबलो, हावलोपकरणो जिनः श्रिये ॥ ५॥ (रथोद्धता०) इति कुसुमाञ्जलिक्षेपः ततः पुष्पं गृहीत्वाकार्य कारणमीश सर्वभुवने युक्तं दरीदृश्यते । त्वत्पूजाविषये द्वयं तदपि न प्राप्नोति योगं क्वचित् ।
GUICKMARARH
प्रथमदिने मध्याह्न करणीयः
For Persona & Private Use Only