SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ महन्महा(जनविधिः ॥ ३८॥ AAAAAAE अनेन वृत्तपञ्चकेन कुसुमाञ्जलिक्षेपः पीठक्षालनजलं गृहीत्वाप्रकृतिभासुरभासुरसेवितो, धृतसुराचलराचलसंस्थितिः । स्नपनपेषण पेषणयोग्यतां, वहतु संप्रति संप्रतिविष्टरः। ॥१॥ इति स्नपनपीठक्षालनम् । पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपः । पुनः कुसुमाञ्जलिं गृहीत्वा-(१०) निहितसत्तमसत्तमसंश्रयं, ननु निरावरणं वरणं श्रियाम् । धृतमहः करणं करणं धृते-नमत लोकगुरुं कगुरुं सदा ॥१॥ सदभिनन्दननन्दनशेष्यको, जयति जीवनजीवनशैत्यभाक । उदितकंदलकंदलखंडनः, प्रथितभारतभारतदेशनः ॥ २ ॥ वृषविधापनकार्यपरंपरा, सुसदनं सदनं चपलं भुवि । अतिवसौ स्वकुले परमे पदे, दकमलं कमलं कमलं भुवि ॥ ३ ॥ तब जिनेन्द्र विभाति सरस्वती, प्रवरपारमिता प्रतिभासिनी । न यदुपांतगताऽवति बुद्धगीः, प्रवरपारमिता प्रतिभासिनी ॥४॥ सदनुकम्पनकम्पनवर्जित, द्रतधिकारणकारण सौहृद।। जय कृपावनपावन तीर्थकृत , विमलमानसमानससद्यशः॥ ५॥ (द्रुतविलम्बित०) HARSA%AAAAAAAEXAM प्रथमदिने मध्याइने करणीयः ॥ ३८ ॥ Jain Eduellemnational For Personal & Private Use Only Albelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy