________________
महन्महा(जनविधिः
॥ ३८॥
AAAAAAE
अनेन वृत्तपञ्चकेन कुसुमाञ्जलिक्षेपः पीठक्षालनजलं गृहीत्वाप्रकृतिभासुरभासुरसेवितो, धृतसुराचलराचलसंस्थितिः ।
स्नपनपेषण पेषणयोग्यतां, वहतु संप्रति संप्रतिविष्टरः। ॥१॥ इति स्नपनपीठक्षालनम् । पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपः । पुनः कुसुमाञ्जलिं गृहीत्वा-(१०) निहितसत्तमसत्तमसंश्रयं, ननु निरावरणं वरणं श्रियाम् ।
धृतमहः करणं करणं धृते-नमत लोकगुरुं कगुरुं सदा ॥१॥ सदभिनन्दननन्दनशेष्यको, जयति जीवनजीवनशैत्यभाक ।
उदितकंदलकंदलखंडनः, प्रथितभारतभारतदेशनः ॥ २ ॥ वृषविधापनकार्यपरंपरा, सुसदनं सदनं चपलं भुवि ।
अतिवसौ स्वकुले परमे पदे, दकमलं कमलं कमलं भुवि ॥ ३ ॥ तब जिनेन्द्र विभाति सरस्वती, प्रवरपारमिता प्रतिभासिनी ।
न यदुपांतगताऽवति बुद्धगीः, प्रवरपारमिता प्रतिभासिनी ॥४॥ सदनुकम्पनकम्पनवर्जित, द्रतधिकारणकारण सौहृद।।
जय कृपावनपावन तीर्थकृत , विमलमानसमानससद्यशः॥ ५॥ (द्रुतविलम्बित०)
HARSA%AAAAAAAEXAM
प्रथमदिने मध्याइने करणीयः
॥ ३८
॥
Jain Eduellemnational
For Personal & Private Use Only
Albelibrary.org