SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ अहन्महाजनविधिः इति कुसुमाञ्जलिक्षेपः। विभूषणोऽप्यद्भुतकान्तविक्रमः, सुरूपशाली स्तुतभीरुविक्रमः । जिनेश्वरो भात्यनघो रविभ्रमः, प्रमाथकारी महसातिविभ्रमः ॥१॥ इति बिम्बात् पुष्पालङ्कारावतारणम् । पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपः । पुनः कुसुमां०-(९) प्रासङ्गताप्तं जिननाथचेष्टितं, प्रासङ्गमत्यदभुतमोक्षवर्मनि । प्रासङ्गतां त्यक्तभवाश्रयाशये, प्रासजवीराधभिदे नमांसि ते ॥१॥ कल्याणकल्याणकपञ्चकस्तुतः, संभारसंभारमणीयविग्रहः । सन्तानसन्तानवसंश्रितस्थितिः, कन्दर्पकन्दर्पभराज्जयेज्जिनः॥२॥ विश्वान्धकारककरापवारणः, क्रोधेभविस्फोटकरापवारणः । सिद्धान्तविस्तारकरापवारणः, श्रीवीतरागोऽस्तु करापवारणः ॥ ३ ॥ संभिन्नभिन्ननयप्रमापणः, सिद्धान्तसिद्धान्तनयप्रमापणः। देवाधिदेवाधिनयप्रमापणः, संजातसंजातनयप्रमापणः ॥४॥ कालापयानं कलयत्कलानिधिः, कालापरश्लोकचिताखिलक्षितिः। कालापवादोज्झितसिद्धिसंगतः, कालापकारी भगवान् श्रियेऽस्तु नः ।। ५॥ (इन्द्रवंशा०) प्रथमदिने मध्याह्ने करणीयः ॥ ३७ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy