SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ महन्महापूजनविधिः ARREARSHASRISHISARETASALES इति कुसुमाञ्जलिक्षेपः ततः कालागरुलेपं गृहीत्वा वृत्तम्-- देवादेवाद्यभीष्टः परमपरमहानन्ददाताददाता, कालः कालप्रमाथी विशरविशरणः सङ्गतश्रीगतश्रीः । जीवाजीवाभिमर्शः कलिलकलिलताखंडनार्होडनाही. द्रोणाद्रोणास्यलेपः कलयति लयतिग्मापवर्ग पवर्गम् ॥१॥ विम्बे कालागरुलेपः । पुनः शक्रस्तवः । ऊर्धाधो० वृत्तेन धपश्च । पुनः कुसुमाञ्जलिं गृहीत्वा-८) विधुतकर्मारिबल: सनातनो, विधुतहारावलितुल्यकीर्तिभाक् । प्रयोगमुक्तातिशयोजितस्थितिः, प्रयोगशाली जिननायकः श्रिये ॥१॥ सुपुण्यसंदानितकेशवप्रियः, सदैव संदानितपोविधानकः । मुविस्तृताशोभनवृत्तिरेन्द्रक-स्तिरस्कृताशोभनपापतापनः ॥२॥ स्थिता ततिः पुण्यभृतां क्षमालया, पुरोपि यस्य प्रथिताक्षमालया । तमेव देवं प्रणमामि सादरं, पुरोपचीर्णेन महेन सादरम् ॥३॥ कलापमुक्तव्रतसंग्रहक्षमः, कलापदेवा सुरवन्दितक्रमः । कलापवादेन विवर्जितो जिनः, कलापमानं वितनोतु दहिषु :४॥ निदेशसंभावितसर्वविष्टपः, सदाप्यदं भावितदस्युसंहतिः। पुराजनुर्भावितपोमहोदयः, सनामसंभावितसर्व विष्टपः ॥५।। (वंशस्थ०) AAAAAAL प्रथमदिने मध्याह्ने करणीयः Jain due For Personal & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy