________________
अर्हन्महा पूजनविधिः
॥ १९ ॥
Jain Educatio
वीणामृदंगतिमिलार्द्रकराहनूर - ढका हुडुकपणवस्फुट काहलाभिः ।
सद्वेणुझर्झरक दुंदुभिखिखिणीभिः, वाद्यैः सृजन्ति सकलाप्सरसो विनोदम् ||६|| ( वसन्ततिलका० ) शेषाः सुरेश्वरास्तत्र गत्वा करसम्पुटैः । कलशांस्त्रि जगन्नाथं स्नपयन्ति महामुदः || ७ || (श्लोकः) तस्मिंस्तादृश उत्सवे वयमपि स्वर्लोकसंवासिनो, भ्रान्ता जन्मविवर्त्तनेन विहितश्रीतीर्थसेवाधियः । जातास्तेन विशुद्धबोधमधुना संप्राप्य तत्पूजनं,
स्मृस्यैतत् करवाम विष्टपविभोः स्नात्रं मुदामास्पदम् || ८|| ( शार्दूल०) बालत्तणंमि सामि सुमेरुसिहरंमि कणयकलसेर्हि । तिसारेहिं हविओ ते धन्ना जेहिं दिट्ठो सि ॥ ९ ॥
इति कलशैः प्रतिमाभिषेचनम् । ततः स्त्रियोऽपि गन्धोदकैः स्नात्रं कुर्वन्ति, ततोऽभिषेकान्ते गन्धोदकपूर्ण कलशं गृहीत्वा --
संघे चतुर्विध इह प्रतिभासमाने श्रीतीर्थपूजनकृतप्रतिभासमेते । गन्धोदकैः पुनरपि प्रभवत्यजत्रं, स्नात्रं जगत्त्रयगुरोरतिपूतधारैः ॥ १ ॥ इति निपादोपरि कलशाभिषेकं विधाय स्नात्रनिवृत्ति: ॥ [ पंचामृतस्नात्रयुक्तिस्तु
For Personal & Private Use Only
322
प्रथमदिने
प्रातः
करणीयः
।। १९ ।।
www.jainelibrary.org