SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अर्हन्महा पूजनविधिः ॥ १९ ॥ Jain Educatio वीणामृदंगतिमिलार्द्रकराहनूर - ढका हुडुकपणवस्फुट काहलाभिः । सद्वेणुझर्झरक दुंदुभिखिखिणीभिः, वाद्यैः सृजन्ति सकलाप्सरसो विनोदम् ||६|| ( वसन्ततिलका० ) शेषाः सुरेश्वरास्तत्र गत्वा करसम्पुटैः । कलशांस्त्रि जगन्नाथं स्नपयन्ति महामुदः || ७ || (श्लोकः) तस्मिंस्तादृश उत्सवे वयमपि स्वर्लोकसंवासिनो, भ्रान्ता जन्मविवर्त्तनेन विहितश्रीतीर्थसेवाधियः । जातास्तेन विशुद्धबोधमधुना संप्राप्य तत्पूजनं, स्मृस्यैतत् करवाम विष्टपविभोः स्नात्रं मुदामास्पदम् || ८|| ( शार्दूल०) बालत्तणंमि सामि सुमेरुसिहरंमि कणयकलसेर्हि । तिसारेहिं हविओ ते धन्ना जेहिं दिट्ठो सि ॥ ९ ॥ इति कलशैः प्रतिमाभिषेचनम् । ततः स्त्रियोऽपि गन्धोदकैः स्नात्रं कुर्वन्ति, ततोऽभिषेकान्ते गन्धोदकपूर्ण कलशं गृहीत्वा -- संघे चतुर्विध इह प्रतिभासमाने श्रीतीर्थपूजनकृतप्रतिभासमेते । गन्धोदकैः पुनरपि प्रभवत्यजत्रं, स्नात्रं जगत्त्रयगुरोरतिपूतधारैः ॥ १ ॥ इति निपादोपरि कलशाभिषेकं विधाय स्नात्रनिवृत्ति: ॥ [ पंचामृतस्नात्रयुक्तिस्तु For Personal & Private Use Only 322 प्रथमदिने प्रातः करणीयः ।। १९ ।। www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy