________________
*
अर्हन्महापूजनविधिः ॥१०२ ॥
AAAAAECE%%
AAA
सेवां तनोति पुरतस्तव मीनयुग्मं श्राद्धैः पुरो विलिखितोरुनिजांगयुक्त्या ॥६॥ मत्स्ययुग्मं लिखेत् । (७) अथ स्वस्तिकलेखनम् --
स्वस्तिश्रीभूगगननागविष्टपे-दितं जिनवरोदयेक्षणात् ।
स्तस्तिकं तदनुमानतो जिनवरस्याग्रतो बुधजनैर्विलिख्यते ॥७॥ स्वस्तिकं लिखेत् । (८) अथ नन्द्यावर्तलेखनम्--
त्वत्सेवकानां जिननाथ दिक्षु सर्वासु सर्वे निधयः स्फुरन्ति ।
अतश्चतुर्दा नवकोणनन्द्या-वत्तेः सतां वत्तेयतां सुखानि ॥८॥ नन्द्यावत्त लिखेत् । ततोऽष्टमङ्गलानि गन्ध-पुष्प-फल-पक्वान्नादिभिः पूजयेत् । ततः पुष्पमालां गृहीत्वादर्पणभद्रासनवर्द्धमान-पूर्णघटमत्स्ययुग्मैश्च । नन्द्यावर्त्तश्रीवत्सविस्फुटस्वस्तिकैर्जिनार्चास्तु ॥१॥ अनेन वृत्तेन जिनबिम्बोपरि पुष्पमालां न्यसेत् । तदनन्तरं पुष्प गृहीत्वा-- देवेन्द्रैः कनकादिमूर्धनि जिनस्नात्रेण गन्धार्पण, पुष्पैर्भूषणवस्त्रमङ्गलगणैः संपूज्य मातुः पुनः । आनीयान्यत एवमत्र भविका विम्ब जगत्स्वामिन-स्तत्कृत्यानि समाप्य कल्पितमतः संप्रापयत्यास्पदम् ॥१॥
Stereo SEASESORES SEG
तृतीयदिने प्रातः करणीयः
॥ १०२॥
Jain Educat
Horary.org
i
For Personal & Private Use Only
onal