SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ * अर्हन्महापूजनविधिः ॥१०२ ॥ AAAAAECE%% AAA सेवां तनोति पुरतस्तव मीनयुग्मं श्राद्धैः पुरो विलिखितोरुनिजांगयुक्त्या ॥६॥ मत्स्ययुग्मं लिखेत् । (७) अथ स्वस्तिकलेखनम् -- स्वस्तिश्रीभूगगननागविष्टपे-दितं जिनवरोदयेक्षणात् । स्तस्तिकं तदनुमानतो जिनवरस्याग्रतो बुधजनैर्विलिख्यते ॥७॥ स्वस्तिकं लिखेत् । (८) अथ नन्द्यावर्तलेखनम्-- त्वत्सेवकानां जिननाथ दिक्षु सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्दा नवकोणनन्द्या-वत्तेः सतां वत्तेयतां सुखानि ॥८॥ नन्द्यावत्त लिखेत् । ततोऽष्टमङ्गलानि गन्ध-पुष्प-फल-पक्वान्नादिभिः पूजयेत् । ततः पुष्पमालां गृहीत्वादर्पणभद्रासनवर्द्धमान-पूर्णघटमत्स्ययुग्मैश्च । नन्द्यावर्त्तश्रीवत्सविस्फुटस्वस्तिकैर्जिनार्चास्तु ॥१॥ अनेन वृत्तेन जिनबिम्बोपरि पुष्पमालां न्यसेत् । तदनन्तरं पुष्प गृहीत्वा-- देवेन्द्रैः कनकादिमूर्धनि जिनस्नात्रेण गन्धार्पण, पुष्पैर्भूषणवस्त्रमङ्गलगणैः संपूज्य मातुः पुनः । आनीयान्यत एवमत्र भविका विम्ब जगत्स्वामिन-स्तत्कृत्यानि समाप्य कल्पितमतः संप्रापयत्यास्पदम् ॥१॥ Stereo SEASESORES SEG तृतीयदिने प्रातः करणीयः ॥ १०२॥ Jain Educat Horary.org i For Personal & Private Use Only onal
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy