SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ अहमद्दा पूजन विधिः ॥ १०३ ॥ Jain Educati अनेन विम्बं स्नपनपीठादुत्थाप्य यथास्थानं स्थापयेत् । ततः -- आज्ञाहीनं क्रियाहीनं मन्त्रहीनं च यत्कृतम् । तत्सर्वं कृपया देव क्षमस्व परमेश्वर ॥ १ ॥ आह्वानं नैव जानामि न जानामि विसर्जनम् । पूजाविधिं न जानामि प्रसीद परमेश्वर ||२|| 1 कीर्तिश्रियो० आशातना या० इत्यादि पठनीयम् । इति पुष्पारोपणम् । तदनन्तरं पूर्वरीत्या आरात्रिकमाङ्गलिकादिकर्मकरणं पूजाकर्मवत् । ( आरात्रिक मंगलदीपच ) तदनन्तरं चैत्यवन्दनं साधुवन्दनं च । इति बृहत्स्नात्रम्* ।। एवं विधिना स्नात्रविधिनान्तरं स्नात्रोदकं सवै ग्रह्यं सर्वतीर्थजलं च संमील्य विस्वाये सुविलिप्तभूमौ चतुष्किको परि न्यस्तस्य यथासंपत्ति कृतस्य, बद्धकंठस्य, मदनफलादिरक्षस्य शान्तिकलशस्य मध्ये निक्षिपेत् । रक्षादि बन्धनं सर्वत्र शान्तिमंत्रेण ततः कलशमध्ये स्वर्णरूप्यमुद्राः पूगफलानि, नालिकेरं च शान्तिमत्रेण न्यसेत् ततः शुद्धोदकर खंडधारया, द्वौ स्नात्रकारी स्नात्रकलशं पूरयतः । उपरि छद्याकारेण (छदाधारेण) आकलशमूलावलम्बि सदशवतंत्र बध्नीयात् । गुरुश्च कुशेन तां जलधारां, शान्तिकलशे निपतन्त, शान्तिदंडकं पठन्नभिमंत्रयति । शान्तिदंडको यथा *प्रतिष्ठिते व प्रतिष्ठास्वखिलास्वपि शान्तिके पौष्टिके चैव पर्वसु प्रौढकर्मसु ॥१॥ तीर्थे नव्यासु यात्रासु प्राप्ते विम्बे नवेपि च, बृहत्स्ना विधिर्योज्यः स्याद्वादोऽन्यत्र कर्मणि ॥ २ ॥ इति बृहत्स्नात्रविध्युपयोगः || आचारदिनकर पृ० १८९ ॥ For Personal & Private Use Only तृतीय दि प्रातः करणीयः ॥ १०३ ॥ www.airblibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy