SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ अहन्महा पूजनविधिः ॥ १०१ ॥ २९ Jain Education International जिनेन्द्रपादैः परिपूज्य पुष्टै - रतिप्रभावैरपि सन्निकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्र- पुरो लिखेन्मङ्गलसत्प्रयोगम् ||२|| पूर्ववत् भद्रासनं लिखेत् । (३) अथ वर्द्धमानसं पुटलेखनवृत्तम् - पुण्यं यशः समुदयः प्रभुता महत्त्वं सौभाग्यधीविनयशर्ममनोरथाश्च । वर्द्धन्त एव जननायक ते प्रसादात् तद्वर्द्धमानयुगसंपुटमादधामः || ३|| बर्द्धमानयुगसंपुढं लिखेद् । ( ४ ) पुनः पूर्णकलशा लेखनम्- विश्वत्रये च स्वकुले जिनेशो व्याख्यायते श्रीकलशायमानः । अतोऽत्र पूर्णकलशं लिखित्वा जिनार्चनाकर्म कृतार्थयामः || ४ || पूर्णकलशं लिखेत् । (५) अथ श्रीवत्सलेखनम् -- अन्तः परमं ज्ञानं यद् भाति जिनाधिनाथहृदयस्य । तच्छ्रीवत्सव्याजात् प्रकटीभूतं बहिर्वन्दे ||५|| श्रीवत्सं लिखेत् । (६) अथ मत्स्ययुग्म लेखनम् - - त्वद्वयपञ्चशरकेतनभावक्लृप्तं कर्त्तुं मुधा भुवननाथ निजापराधम् । For Personal & Private Use Only ABSA तृतीयदिने प्रातः करणीयः ॥ १०१ ॥ www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy