________________
महन्महापूजनविधिः ॥१०॥
1989
CALCULAUNCACC
ततस्तदनुकारेण साम्प्रतं श्राद्धपुङ्गवाः । कुर्वन्ति वसनैः पूजां त्रैलोक्यस्वामिमोऽग्रतः ॥२॥ इनि वृत्तद्वयेन बिम्बस्य वस्त्रपूजा । ततः सुवर्णरूप्यमुद्रा गृहीत्वा
सुवर्णमुद्रामणिभिः कृतास्तु पूजा जिनस्य स्नपनावसाने ।
अनुष्ठिता पूर्वसुराधिनाथैः सुमेरुशंगे धृतभावशुद्धैः ॥१॥ अनेन वृत्तेन सुवर्णरूप्यटकमुद्रामणिभिविम्बस्याङ्गपूजा । ततो जिनबिम्बाग्रतो विस्तीर्णश्रीपणिपीठ अन्योत्तमकाष्ठपीठं वा न्यस्य भूमि वा शुद्धगोमयेन समारचय्य पुष्पाञ्जलिं गृहीत्वामङ्गलं श्रीमदर्हन्तो, मङ्गलं जिनशासनम् । मङ्गलं सकलः सङ्घो, मङ्गलं पूजका अमी ॥१॥ इति ( अष्टमंगल ) पीठोपरि समारचितभूमौ वा पुष्पाञ्जलिक्षेपः। (१) ततो दर्पणालेखनसामग्री गृहीत्वाआत्मालोकविधौ जनोऽपि सकलस्तीनं तपो दुश्चरं, दानं ब्रह्म परोपकारकरणं कुर्वन् परिस्फूर्जति । सोऽयं यत्र सुखेन राजति स वै तीर्थाधिपस्याग्रतो, निर्मेयः परमार्थवृत्तिविदुरैः संज्ञानिभिर्दर्पणम् ॥१॥ अनेन वृत्तेन चन्दनमयं वा स्वर्णरूप्ययवमयं वा तन्दुलमयं वा जिनबिम्बाग्रे दर्पणं लिखेत् । (२) ततो भद्रासनालेखनम्
तृतीय दिने प्रातः करणीयः
॥१०॥
Jan Education international
For Persona & Private Use Only
www.jainelibrary.org