SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ महन्महापूजनविधिः ॥१०॥ 1989 CALCULAUNCACC ततस्तदनुकारेण साम्प्रतं श्राद्धपुङ्गवाः । कुर्वन्ति वसनैः पूजां त्रैलोक्यस्वामिमोऽग्रतः ॥२॥ इनि वृत्तद्वयेन बिम्बस्य वस्त्रपूजा । ततः सुवर्णरूप्यमुद्रा गृहीत्वा सुवर्णमुद्रामणिभिः कृतास्तु पूजा जिनस्य स्नपनावसाने । अनुष्ठिता पूर्वसुराधिनाथैः सुमेरुशंगे धृतभावशुद्धैः ॥१॥ अनेन वृत्तेन सुवर्णरूप्यटकमुद्रामणिभिविम्बस्याङ्गपूजा । ततो जिनबिम्बाग्रतो विस्तीर्णश्रीपणिपीठ अन्योत्तमकाष्ठपीठं वा न्यस्य भूमि वा शुद्धगोमयेन समारचय्य पुष्पाञ्जलिं गृहीत्वामङ्गलं श्रीमदर्हन्तो, मङ्गलं जिनशासनम् । मङ्गलं सकलः सङ्घो, मङ्गलं पूजका अमी ॥१॥ इति ( अष्टमंगल ) पीठोपरि समारचितभूमौ वा पुष्पाञ्जलिक्षेपः। (१) ततो दर्पणालेखनसामग्री गृहीत्वाआत्मालोकविधौ जनोऽपि सकलस्तीनं तपो दुश्चरं, दानं ब्रह्म परोपकारकरणं कुर्वन् परिस्फूर्जति । सोऽयं यत्र सुखेन राजति स वै तीर्थाधिपस्याग्रतो, निर्मेयः परमार्थवृत्तिविदुरैः संज्ञानिभिर्दर्पणम् ॥१॥ अनेन वृत्तेन चन्दनमयं वा स्वर्णरूप्ययवमयं वा तन्दुलमयं वा जिनबिम्बाग्रे दर्पणं लिखेत् । (२) ततो भद्रासनालेखनम् तृतीय दिने प्रातः करणीयः ॥१०॥ Jan Education international For Persona & Private Use Only www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy