________________
अर्हन्महापूजन विधिः
MAHAR
nontonnontorni
शुंठीकणामरिचरामठजीरधान्य-श्यामासुराप्रभृतिभिः पटुवेसवारैः ।
संढौकनं जिनपुरो मनुजैविधीय-मानं मनांसि यशसा विमलीकरोतु ॥१॥ इति जिनाग्रे सर्ववेसवारदौकनम् । ततः सौंषधि गृहीत्वा
उशीरवटिकाशिरोज्ज्वलनचव्यधात्रीफलै-बलासलिलवत्सकैर्धनविभावरीवासकैः । .
वचावरविदारिकामिशिशताहयाचन्दनैः, प्रियंगुतगरैर्जिनेश्वरपुरोऽस्तु मे ढौकनम् ॥१॥ इति जिनाग्रे सर्वोपधिढौकनम् । ततस्ताम्बूलं गृहीत्वा
भुजङ्गबल्लीछदनैः सिताभ्र-कस्तुरिकैलासुरपुष्पमित्रैः ।
सजातिकोशैः सममेव चूर्णे-स्ताम्बूलमेवं तु कृतं जिनाग्रे ॥१॥ इति जिनाग्रे ताम्बूलढोकनम् । ततो वस्त्रं गृहीत्वा
सुमेरुशंगे सुरलोकनाथः स्नात्रावसने प्रविलिप्य गन्धैः । जिनेश्वरं वखचयैरनेकै-राच्छादयामास निषक्तभक्तिः ॥१॥
ASHEWI-
तृतीयदि
प्रातः करणीय
Jain EducatUXIL
For Personal & Private Use Only
arv.org