SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अर्हन्महापूजन विधिः MAHAR nontonnontorni शुंठीकणामरिचरामठजीरधान्य-श्यामासुराप्रभृतिभिः पटुवेसवारैः । संढौकनं जिनपुरो मनुजैविधीय-मानं मनांसि यशसा विमलीकरोतु ॥१॥ इति जिनाग्रे सर्ववेसवारदौकनम् । ततः सौंषधि गृहीत्वा उशीरवटिकाशिरोज्ज्वलनचव्यधात्रीफलै-बलासलिलवत्सकैर्धनविभावरीवासकैः । . वचावरविदारिकामिशिशताहयाचन्दनैः, प्रियंगुतगरैर्जिनेश्वरपुरोऽस्तु मे ढौकनम् ॥१॥ इति जिनाग्रे सर्वोपधिढौकनम् । ततस्ताम्बूलं गृहीत्वा भुजङ्गबल्लीछदनैः सिताभ्र-कस्तुरिकैलासुरपुष्पमित्रैः । सजातिकोशैः सममेव चूर्णे-स्ताम्बूलमेवं तु कृतं जिनाग्रे ॥१॥ इति जिनाग्रे ताम्बूलढोकनम् । ततो वस्त्रं गृहीत्वा सुमेरुशंगे सुरलोकनाथः स्नात्रावसने प्रविलिप्य गन्धैः । जिनेश्वरं वखचयैरनेकै-राच्छादयामास निषक्तभक्तिः ॥१॥ ASHEWI- तृतीयदि प्रातः करणीय Jain EducatUXIL For Personal & Private Use Only arv.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy