________________
भाई महापूजनविधिः
1182 11
Jain Education International
या धूपपूजा देवेन्द्रैः स्नात्रानन्तरमादधे । जिनेन्द्रस्यास्मदुत्कर्षा दस्तु स्नात्रमहोत्सवे ॥२॥ इति वृत्तद्वयेन धूपोत्क्षेपणम् । ततो दीपं गृहीत्रा -
अन्तर्ज्योतिर्धोतितो यस्य कायो यत्संस्मृत्या ज्योतिरुत्कर्षमेति । तस्याभ्यासे निर्मितं दीपदानं लोकाचारख्यापनाय प्रभाति ॥ १ ॥
या दीपमाला देवेन्द्रैः सुमेरौ स्वामिनः कृता । स्नात्रान्तर्गतमस्माकं विनिहन्तु तमोभरम् ||२|| वृद्व दीपदानम् । ततो ( षटूरस ) नैवेद्यं गृहीत्वा --
ओदनैर्विविधैः शाकैः पक्वान्नैः षड्रसान्वितैः । नैवेद्यैः सर्वसिद्धयर्थं जायतां जिनपूजनम् ||१|| इति नैवेद्यढौकनम् । ततो गोधूमादिसर्वधान्यं गृहीत्वा
गोधूमतन्दुलतिलैर्हरिमन्थकैश्च मुद्गाढकीयवकलायम कुष्टकैश्च । कुल्माषवल्लवरचीनक देवधान्यै - मत्यैः कृता जिनपुरः फलदोपदास्तु ॥ १ ॥
इति जिनाग्रे सर्वधान्यढौकनम् । ततः सर्ववेसवारं गृहीत्वा
For Personal & Private Use Only
तृतीय दिने
प्रातः
करणीयः
11 82 11
www.jainelibrary.org