SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ भाई महापूजनविधिः 1182 11 Jain Education International या धूपपूजा देवेन्द्रैः स्नात्रानन्तरमादधे । जिनेन्द्रस्यास्मदुत्कर्षा दस्तु स्नात्रमहोत्सवे ॥२॥ इति वृत्तद्वयेन धूपोत्क्षेपणम् । ततो दीपं गृहीत्रा - अन्तर्ज्योतिर्धोतितो यस्य कायो यत्संस्मृत्या ज्योतिरुत्कर्षमेति । तस्याभ्यासे निर्मितं दीपदानं लोकाचारख्यापनाय प्रभाति ॥ १ ॥ या दीपमाला देवेन्द्रैः सुमेरौ स्वामिनः कृता । स्नात्रान्तर्गतमस्माकं विनिहन्तु तमोभरम् ||२|| वृद्व दीपदानम् । ततो ( षटूरस ) नैवेद्यं गृहीत्वा -- ओदनैर्विविधैः शाकैः पक्वान्नैः षड्रसान्वितैः । नैवेद्यैः सर्वसिद्धयर्थं जायतां जिनपूजनम् ||१|| इति नैवेद्यढौकनम् । ततो गोधूमादिसर्वधान्यं गृहीत्वा गोधूमतन्दुलतिलैर्हरिमन्थकैश्च मुद्गाढकीयवकलायम कुष्टकैश्च । कुल्माषवल्लवरचीनक देवधान्यै - मत्यैः कृता जिनपुरः फलदोपदास्तु ॥ १ ॥ इति जिनाग्रे सर्वधान्यढौकनम् । ततः सर्ववेसवारं गृहीत्वा For Personal & Private Use Only तृतीय दिने प्रातः करणीयः 11 82 11 www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy