SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ महन्महापूजनविधिः - %ASA AAAAAAAESAGAAL तब चिदुदयो विश्वस्वामिन्नियति विशंकितो, जलधरपदं स्वर्गव्यूहं भुजंगगृहं परम् । जलधरपदं स्वर्गव्यूह, भुजङ्गगृहं परं, त्यजति भवता कारुण्यात्याक्षिपक्ष्मकटाक्षितः॥४॥ विशदविशदप्राज्यप्राज्यप्रवारणवारण, हरिणहरिणश्रीदश्रीदप्रबोधनबोधन । कमलकमलव्यापव्यापदरीतिदरीतिदा, गहनगहनश्रेणीश्रेणी विभाति विभाति च ॥ ५॥ (हरिणी०) अनेन कुसुमाञ्जलिः । ततः जय जय देव देवाधिनाथो लसत्सेवया प्रीणितस्त्रान्तकान्तप्रभप्रतीघबहुलदावनिर्वापणे पावनांभोदवृष्टे विनष्टाखिलाधवन । मरणभयहराधिकध्यानविस्फूर्जितज्ञानदृष्टिप्रकृष्टेक्षणासन, त्रिभुवन रिवेषनिःशेषविद्वज्जन श्लाघ्यकीर्तिस्थितिख्यातिताश प्रभो ॥१॥ इति वृत्तेन विम्बाग्रतोऽजलिं बवा क्षणं ध्यानम् [शान्तिनाथभगवतः "ॐ ह्रीँ श्रीँ शान्तिनाथाय नमः" मंत्रः १०८ कृत्वा पठनीयः] पुनः शक्रस्तवः। पुनः धूपं गृहीत्वा-- ऊर्धाधो. अनेन वृत्तेन धृपोत्क्षेपः इति पञ्चविंशतिकुसुमाञ्जलयः प्रक्षिप्यन्ते । तत आरात्रिकं मंगलदीपश्च (पूर्वपृष्ठ-१२)। तत आज्ञाहीनं० आह्वानं. कीर्ति श्रियो० आशातनाया० (पूर्वपृष्ठ-२६)। इत्यादि पूर्ववत् पठनीयम् । R प्रथमदिने मध्याहने करणीयः AN Educ mainelibrary.org a For Personat & Private Use Only tion
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy