________________
महन्महापूजनविधिः
-
%ASA
AAAAAAAESAGAAL
तब चिदुदयो विश्वस्वामिन्नियति विशंकितो, जलधरपदं स्वर्गव्यूहं भुजंगगृहं परम् । जलधरपदं स्वर्गव्यूह, भुजङ्गगृहं परं, त्यजति भवता कारुण्यात्याक्षिपक्ष्मकटाक्षितः॥४॥ विशदविशदप्राज्यप्राज्यप्रवारणवारण, हरिणहरिणश्रीदश्रीदप्रबोधनबोधन । कमलकमलव्यापव्यापदरीतिदरीतिदा, गहनगहनश्रेणीश्रेणी विभाति विभाति च ॥ ५॥ (हरिणी०) अनेन कुसुमाञ्जलिः । ततः
जय जय देव देवाधिनाथो लसत्सेवया प्रीणितस्त्रान्तकान्तप्रभप्रतीघबहुलदावनिर्वापणे पावनांभोदवृष्टे विनष्टाखिलाधवन । मरणभयहराधिकध्यानविस्फूर्जितज्ञानदृष्टिप्रकृष्टेक्षणासन,
त्रिभुवन रिवेषनिःशेषविद्वज्जन श्लाघ्यकीर्तिस्थितिख्यातिताश प्रभो ॥१॥ इति वृत्तेन विम्बाग्रतोऽजलिं बवा क्षणं ध्यानम् [शान्तिनाथभगवतः "ॐ ह्रीँ श्रीँ शान्तिनाथाय नमः" मंत्रः १०८ कृत्वा पठनीयः] पुनः शक्रस्तवः। पुनः धूपं गृहीत्वा-- ऊर्धाधो. अनेन वृत्तेन धृपोत्क्षेपः इति पञ्चविंशतिकुसुमाञ्जलयः प्रक्षिप्यन्ते । तत आरात्रिकं मंगलदीपश्च (पूर्वपृष्ठ-१२)। तत आज्ञाहीनं० आह्वानं. कीर्ति श्रियो० आशातनाया० (पूर्वपृष्ठ-२६)। इत्यादि पूर्ववत् पठनीयम् ।
R
प्रथमदिने मध्याहने करणीयः
AN
Educ
mainelibrary.org
a
For Personat & Private Use Only
tion