SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ महन्महापूजनविधिः एतान्येव कुसुमाळनलिकाव्यान्तर्गतविधिकाव्यपश्चविंशतिरहितानि कुसुमाञ्जलिकाव्यानि पञ्चविंशत्युत्तरशतसंख्यानि । एतत्स्तुतिकुसुमाञ्जलिमहाकाव्यं विद्वद्भिर्भणनीयं परिशीलनीयं व्याख्येयं पठनीयं च ।] इति प्रथमदिनमध्याह्ने करणीयः विधिः। [आचारदिनकर पृ० १८५ तः पृ० १९५ पर्यत] ५५ अगेनो :ऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां घाणहर्षप्रौढिप्राप्तप्रकर्षक्षितिरुहरजसः क्षीणपापावगाहः । धूपोऽकूपारकल्पप्रभवमृतिजराकष्ट-विस्पष्टदुष्टस्फूर्जसंसारपाराधिगममतिधियां विश्वभर्तुः करोतु ॥ १ ॥ प्रथमदिने मध्याहने करणीयः Jain Educa!! naona For Personal & Private Use Only Alhelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy