SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ महन्महाजनविधिः ॥ ५२॥ ARRASHARADABADAS महामोहमहाशैल पविज्ञानपरायण । परायणपविज्ञान जय पारगतेश्वर ॥ ३ ॥ समाहितपरिवार परिवारसमाहित । नमोऽस्तु ते भवच्छ्रेयो भवच्छेयो नमोऽस्तु ते ॥४॥ वराभिख्य वराभिख्य कृपाकर कृपाकर । निराधार निराधार जयानत जयानत ॥५॥ (श्लोकाः) अनेन कुसुमाञ्जलिः । ततः-- न स्वर्गाप्सरसां स्पृहा समुदयो नो नारकोच्छेदने, नो संसारपरिक्षितौ न च पुननिर्वाणनित्यस्थितौ । त्वत्पादद्वितयं नमामि भगवन् किन्त्वेकर्क प्रार्थये, स्वभक्तिर्मम मानसे भवभवे भूयाद्विभो निश्चला ॥१॥ इत्यञ्जलिं कृत्वा बिम्बाग्रे विज्ञप्तिकां कुर्यात् । (शान्तिनाथ-भगवतः स्तवनं ब्रूयात् ) पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपश्च । पुनः कुसुमां० (२५) अधिकविरसः शृङ्गाराङ्गः समाप्तपरिग्रहो, जयति जगतां श्रेयस्कारी तवागमविग्रहः । अधिकविरसः शङ्गाराङ्गः समाप्तपरिग्रहो, न खलु कुमतव्य हे यत्र प्रवर्तितविग्रहः ॥१॥ विषयविषमं हन्तु मंक्षु प्रगाढभवभ्रमं, बहुलबलिनो देवाधीशा नितान्तमुपासते । तव वृषवन यस्मिन् कुंजान् महत्तमयोगिनो, बहुलबलिनो देवाधीशा नितान्तमुपासते ॥२॥ समवसरणं साधुव्या|वृषैरहिभिर्वरं, जयति मधुभित्क्लुप्तानेकाविनश्वरनाटकम् । तव जिनपते कांक्षापूर्ति प्रयच्छतु सकुलं, समवसरणं साधुव्यावृपैरहिभिर्वरम् ॥३॥ ACAAAAAAAAब प्रथमदिने मध्याह्पे करणीयः ॥ ५२ ॥ Jain Educ For Personal & Private Use Only mahelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy