________________
महन्महाजनविधिः
॥ ५२॥
ARRASHARADABADAS
महामोहमहाशैल पविज्ञानपरायण । परायणपविज्ञान जय पारगतेश्वर ॥ ३ ॥ समाहितपरिवार परिवारसमाहित । नमोऽस्तु ते भवच्छ्रेयो भवच्छेयो नमोऽस्तु ते ॥४॥
वराभिख्य वराभिख्य कृपाकर कृपाकर । निराधार निराधार जयानत जयानत ॥५॥ (श्लोकाः) अनेन कुसुमाञ्जलिः । ततः-- न स्वर्गाप्सरसां स्पृहा समुदयो नो नारकोच्छेदने, नो संसारपरिक्षितौ न च पुननिर्वाणनित्यस्थितौ । त्वत्पादद्वितयं नमामि भगवन् किन्त्वेकर्क प्रार्थये, स्वभक्तिर्मम मानसे भवभवे भूयाद्विभो निश्चला ॥१॥ इत्यञ्जलिं कृत्वा बिम्बाग्रे विज्ञप्तिकां कुर्यात् । (शान्तिनाथ-भगवतः स्तवनं ब्रूयात् ) पुनः शक्रस्तवः । ऊर्ध्वाधो० वृत्तेन धूपश्च । पुनः कुसुमां० (२५) अधिकविरसः शृङ्गाराङ्गः समाप्तपरिग्रहो, जयति जगतां श्रेयस्कारी तवागमविग्रहः ।
अधिकविरसः शङ्गाराङ्गः समाप्तपरिग्रहो, न खलु कुमतव्य हे यत्र प्रवर्तितविग्रहः ॥१॥ विषयविषमं हन्तु मंक्षु प्रगाढभवभ्रमं, बहुलबलिनो देवाधीशा नितान्तमुपासते ।
तव वृषवन यस्मिन् कुंजान् महत्तमयोगिनो, बहुलबलिनो देवाधीशा नितान्तमुपासते ॥२॥ समवसरणं साधुव्या|वृषैरहिभिर्वरं, जयति मधुभित्क्लुप्तानेकाविनश्वरनाटकम् ।
तव जिनपते कांक्षापूर्ति प्रयच्छतु सकुलं, समवसरणं साधुव्यावृपैरहिभिर्वरम् ॥३॥
ACAAAAAAAAब
प्रथमदिने मध्याह्पे करणीयः
॥ ५२ ॥
Jain Educ
For Personal & Private Use Only
mahelibrary.org