________________
॥ श्री पौष्टिक
हापूजन ॥ विधिः
॥ १३४ ॥
RO
ॐ श्रियै
निवासिन्यै श्रियै नमः श्रि इह पौष्टिके आगच्छ २ सायुधा सवाहना सपरिकरा इदमर्थ्य आचमनीयं गृहाण २, सन्निहिता भव २ स्वाहा जलं गृहाण २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान्० शान्ति कुरु २, तुष्टिं पुष्टिं ऋद्धिं वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा । अनेन सर्वपूजाकरणम् ॥ १ ॥
ह्रियं प्रति ॐ ह्रीँ ह्रियै नमः इति मूलमन्त्रः ॥
Jain Educational
'धूम्राङ्गयष्टिर सिखेटक बीजपुरवीणाविभूषितकरा धृतरक्तवस्त्रा । हीरवारणविघातनवाहनाढया पुष्टीच पौष्टिकविधौ विदधातु नित्यम् ॥ १ ॥
ॐ नमो ह्रियै महापद्मद्रहवासिन्यै हि इह० शेषं० ॥ २ ॥ धृतिं प्रति ॐ धांधीं धौं भ्रः धृतये नमः इति मूलमन्त्रः ॥ "चन्द्रोज्ज्वलाङ्गवसनाशुभमानसौकः
पत्रिप्रयाणकृदनुत्तरसत्प्रभावा । पद्मनिर्मलकमण्डलुवीजपुरहस्ता धृतिं धृतिरिहानिशमादधातु ॥ १ ॥ ॐ नमो धृतयेतिच्छिद्रहवासिन्यै घृते इह० शेषं० ॥ ३ ॥ कीर्ति प्रति-ॐ श्रीं शः कीर्तये नमः । इति मूलमन्त्रः ॥
“शुक्लाङ्गयष्टिरुडुनायकवर्णवस्त्रा, हंसासना धृतकमण्डलुकाक्षसूत्रा । श्वेतान्जचामरविला सिकरातिकीर्तिः, कीर्ति ददातु वरपौष्टिककर्मणात्र ॥ १ ॥
For Personal & Private Use Only
॥ १३४ ॥
gelibrary.org