SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्री अर्हन्महा पूजन विधिः । । १३३ ।। ३४ धूपं दीपं नैवेद्यं सर्वोपचारान् गृह्णन्नु- २, शान्ति कुर्वन्तु - २, तुष्टि कुर्वन्तु - २, पुष्टि कुर्वन्तु - २, ऋद्धिं कुर्वन्तु -२, वृद्धिं कुर्वन्तु - २, सर्वसमीहितानि यच्छन्तु - २ स्वाहा || द्वितीयपीठे दिक्पालस्थापनं पूजनं च पूर्ववत् (पृष्ठ ५९ थी ६३) तृतीयपीठे क्षेत्रपालग्रहस्थापनं पूजनं च पूर्ववत् (पृष्ठ ७२ थी ७६) । चतुर्थपीठे षोडशविद्यादेवी स्थापनं पूजनं च पूर्ववत् (पृष्ठ ७६ थी ८० ) । पञ्चमपीठे षट्द्रहदेवी स्थापनं तत्परिपूजनविधिरभिधीयते । प्रथमं पुष्पाञ्जलिं गृहीत्वा - "श्रीह्रीधृतयः कीर्तिर्बुद्धिलक्ष्मीश्च पण्महादेव्यः | पौष्टिकसमये संघस्य वाञ्छितं पूरयन्तु मुदा ॥ १ ॥” अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । ॐ श्रिये नमः । ॐ ह्रिये नमः । ॐ धृतये नमः । ॐ कीर्तये नमः । ॐ बुद्धये नमः । ॐ लक्ष्म्यै नमः । इत्युक्त्वा पीठे षण्णां क्रमेण संस्थापनं कुर्यात् । श्रियं प्रति ॐ श्रीं श्रिये नमः । इति मूलमन्त्रः ॥ Jain Edualernational अम्भोजयुग्मवरदाभयपूत हस्ता, पद्मासना कनकवर्णशरीरवखा । सर्वाङ्गभूषणधरोपचिताङ्गयष्टिः, श्रीः श्रीविलासमतुलं कलयत्वनेकम् ॥ १ ॥ For Personal & Private Use Only ।। १३३ ।। Finelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy