________________
श्री अर्हन्महा
पूजन
विधिः ।
। १३३ ।।
३४
धूपं दीपं नैवेद्यं सर्वोपचारान् गृह्णन्नु- २, शान्ति कुर्वन्तु - २, तुष्टि कुर्वन्तु - २, पुष्टि कुर्वन्तु - २, ऋद्धिं कुर्वन्तु -२, वृद्धिं कुर्वन्तु - २, सर्वसमीहितानि यच्छन्तु - २ स्वाहा ||
द्वितीयपीठे दिक्पालस्थापनं पूजनं च पूर्ववत् (पृष्ठ ५९ थी ६३)
तृतीयपीठे क्षेत्रपालग्रहस्थापनं पूजनं च पूर्ववत् (पृष्ठ ७२ थी ७६) । चतुर्थपीठे षोडशविद्यादेवी स्थापनं पूजनं च पूर्ववत् (पृष्ठ ७६ थी ८० ) । पञ्चमपीठे षट्द्रहदेवी स्थापनं तत्परिपूजनविधिरभिधीयते । प्रथमं पुष्पाञ्जलिं गृहीत्वा - "श्रीह्रीधृतयः कीर्तिर्बुद्धिलक्ष्मीश्च पण्महादेव्यः | पौष्टिकसमये संघस्य वाञ्छितं पूरयन्तु मुदा ॥ १ ॥”
अनेन वृत्तेन पुष्पाञ्जलिक्षेपः ।
ॐ श्रिये नमः । ॐ ह्रिये नमः । ॐ धृतये नमः । ॐ कीर्तये नमः । ॐ बुद्धये नमः । ॐ लक्ष्म्यै नमः । इत्युक्त्वा पीठे षण्णां क्रमेण संस्थापनं कुर्यात् ।
श्रियं प्रति ॐ श्रीं श्रिये नमः । इति मूलमन्त्रः ॥
Jain Edualernational
अम्भोजयुग्मवरदाभयपूत हस्ता, पद्मासना कनकवर्णशरीरवखा । सर्वाङ्गभूषणधरोपचिताङ्गयष्टिः, श्रीः श्रीविलासमतुलं कलयत्वनेकम् ॥ १ ॥
For Personal & Private Use Only
।। १३३ ।।
Finelibrary.org