________________
श्री पौष्टिक
महापूजनविधिः ।
।। १३२ ।।
६३ श्री - आनत - प्राणतेन्द्र - पूजनम् -
Jain Educa.national
सैन्यसंहति विनाशितासुराधीशपूः समुदयो दयानिधिः । आनतो विनतिमञ्जसा दधत्तीर्थनायकगणस्य नन्दतु ।। ६३ ।।
ॐ नमः श्री आनतेन्द्राय आनत - प्राणतकल्पेन्द्राय श्रीआनत.... ।
६४ श्री अच्युतेन्द्र - पूजनम्-
जिनपतिजिनस्नात्रे पूर्वं कृताधि रुगौरवे, विपुलविमलां सम्यग्रदृष्टिं हृदि प्रचुरां दधत् । त्रिदशनिव कल्पोद्भूते सुकर्ममतिं ददत्, जगति जयति श्रीमानिन्द्रो गुणानतिरच्युतः ॥ ६४ ॥ ॐ नमः श्री अच्युताय आरणाच्युतकल्पेन्द्राय श्री अच्युत .... ।
परिपंडित-पूजा
ॐ नमः चतुःषष्टिसुरासुरेन्द्रेभ्यः सम्यग्दृष्टिभ्यः जिनच्यवन - जन्म - दीक्षा - ज्ञान - निर्वाण - निर्मितमहिमभ्यः सर्वे चतुःपष्टिसुरासुरेन्द्राः भवनपति - व्यन्तर- ज्योतिष्क- वैमानिकाधिपत्यभाजो निजनिजविमानवाहनारूढा निजनिजायुधधारिणः निजनिजपरिवारपरिवृताः अंगरक्षक-सामानिक- पार्षद्य - स्त्रायत्रिशल्लो कपालानीक- प्रकीर्णकाभियोगिक- कैल्बिषिकजुष इह पौष्टिक पूजन विधिमहोत्सवे आगच्छन्तु-२, इदमध्ये पाद्यं बलिं चरुं गृह्णन्तु -२, जलं गन्धं पुष्पं अक्षतान् फलानि मुद्रां
For Personal & Private Use Only
।। १३२ ।।
Pelibrary.org