SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ।। श्री पौष्टिक महापूजन।। विधिः ॥ १३५॥ ॐ नमः कीर्तये केशरिद्रहवासिन्यै इह० शेषं० ॥ ४ ॥ बुद्धिं प्रति-ॐ ऐं धीं बुद्धये नमः । इति मूलमन्त्रः ॥ __ स्फारस्फुरत्स्फटिकनिर्मलदेहवस्त्रा, शेषाहिवाहनगतिः पटुदीर्घशोभा । वीणोरुपुस्तकवराभयभासमान-हस्ता सुबुद्धिमधिकां प्रददातु बुद्धिः॥१॥ ॐ नमो बुद्धये महापुण्डरीकद्रहवासिन्यै बुद्धे इह० शेष० ॥५॥ लक्ष्मी प्रति-ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः । इति मूलमन्त्रः ।। ऐरावणासनगतिः कनकाभवस्त्र-देहा च भूषणकदम्बकशोभमाना। मातङ्गपद्मयुगप्रस्तातिकान्ति-र्वेदप्रमाणककरा जयतीह लक्ष्मीः ॥ १॥ ॐ नमो लक्ष्म्यै पुण्डरीकद्रहवासिन्यै लक्ष्मि इह० शेष ॥६॥ ततः ॐ श्री-ही-धृति-कीर्ति-बुद्धि-लक्ष्म्यो वर्षधरदेव्यः सायुधाः सवाहनाः सपरिच्छदा इह पौष्टिक आगच्छन्तु १, इदं० आचमनीयं गृहणन्तु-२, सन्निहिता भवन्तु-२ स्वाहा, जलं गृह्णन्तु-२, गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्य सर्वोपचारान् गृह्णन्तु-२, सन्निहिता भवन्तु २ स्वाहा, शान्तिं कुर्वन्तु २, तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा । अनेन संकुलपूजा । ___ एवं पीठपञ्चकस्थापनां संपूज्य क्रमेण प्रत्येकं मूलमन्त्रैर्होम कुर्यात् । अत्र पौष्टिके सर्वोऽपि होमोऽष्टकोणकुण्डे ॥१३५॥ Jain Educa For Personal & Private Use Only brary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy