________________
अर्हन्महाजनविधिः ॥ ७८ ॥
SARASHTRA
ॐ नमः श्रीप्रतिचक्रायै विद्यादेव्यै भगवति अप्रतिचक्रे इह० शेष पूर्ववत् ॥ ५॥ पुरुषदत्तां प्रति
खड्गस्फरांषितकरद्वयशासमाना, मेघाभसैरिभपटुस्थितिभासमाना ।
जात्यार्जुनप्रभतनुः पुरुषाग्रदत्ता, भद्रं प्रयच्छतु सतां पुरुषायदत्ता ॥ ६ ॥ ॐ हं सं नमः श्रीपुरुपदत्तायै विद्यादेव्यै भगवति श्रीपुरुपदत्ते इ.० शेष पूर्ववत् ॥६॥ काली प्रति
शरदम्बुधरप्रमुक्तचंचद्गगनतलाभतनुद्युतिर्दयाढया ।
विकचकमलबाहना गदाभृत् कुशलमलंकुरुतात् सदैव काली ॥७॥ ॐ ह्रीँ नमः श्रीकालिकायै विद्यादेव्यै भगवति श्रीकालिके इह० शेषं पूर्ववत् ॥ ७ ॥ महाकाली प्रति--
नरवाहना शशधरोपलोज्ज्वला रुचिराक्षसूत्रफलविस्फुरत्करा ।
शुभघटिकापविवरेण्यधारिणी भुवि कालिका शुभकरा महापरा ॥ ८ ॥ ॐ हूँ | नमो महाकाल्यै विद्यादेव्यै भगवति श्रीमहाकालिके इह० शेषं पूर्ववत् ॥ ८ ॥ गौरीं प्रति
गोधासनसमासीना कुन्दकर्पूरनिमल सहस्रपत्रसंयुक्त-पाणिगौरी श्रियेऽस्तु नः ॥९॥ ॐ ए नमः श्रीगौर्य विद्यादेव्यै भगवति श्रीगौरि इह० शेषं पूर्ववत् ॥ ९॥ गान्धारी प्रति
18GARNA-NCREA-A
द्वितीयदिने प्रातः करणीयः
GE-%
॥ ७८ ॥
Jain
E
U
For Personal & Private Use Only
www.jainelibrary.org